SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पमूत्रं कल्पद्रुम कलिका वृत्तियुक्वं. व्याख्या. ॥१२६॥ को यत्र गतस्तत्र गतश्च पानीयं वहति, कासोऽपि यत्र गच्छति तत्र विलोढ्यते । तव पश्चाद दारिद्यं पतितमस्ति, तव केटकं न मुञ्चति । यथा कश्चिद् आजन्मदरिद्रः पुमान् द्रव्यार्थम् उद्यम कृत्वा देशान्तरं प्रति प्रचलितस्तदा दारिमं प्रति एक दोधकं प्राह रे दारिद्द! विअक्खण! वत्ता इक्क सुणिज । हम देसंतरि चल्लिया तुं घरि भल्ला हुज ॥१॥ तदा तम् आजन्मपुरुषं प्रति दारिद्यमपि अवादीत् पडिबन्नउ गुरुआं तणउ पालिजइ सुविहाण । तुम देसंतरि चल्लियां हमहीं आगेवाण ॥२॥ | एतावता निर्भाग्यस्य दारिद्यं सार्थे एव । यतो भाग्यहीनश्चेत् क्षेत्रीं करोति तदा वृषभाः नियन्ते, वर्षा न भवन्ति । भाग्यहीनश्चेद् भोजनार्थ निमन्च्यते तदा तावद् रुष्यति, चेद् नो रुष्यति भोजनं भुते तदा मक्षिकया वमति; इति निर्भाग्यानाम् उपाख्यानानि सन्ति तथा त्वमपि । अत्र यदा वर्धमानः सुवर्णधाराभिः ववर्ष तदा त्वं देशान्तरे गतः।याहि रे! अद्यापि स वर्धमानो दयालुर्दाता निर्धनोऽस्ति तथाऽपि ते किमपि दास्यत्येव, यथा । १ दारिद्य ! विचक्षण ! वार्तामेकां शृणु । वयं देशान्तरं चलितास्त्वं गृहे चारु भवेः। २ प्रतिपन्नं गुरोः पाल्यते सुविधानम् । त्वं देशान्तरं चलितोऽहमपि अग्रेवानः॥ ॥१२६॥ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy