________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पमूत्रं
कल्पद्रुम कलिका वृत्तियुक्वं. व्याख्या.
॥१२६॥
को यत्र गतस्तत्र गतश्च पानीयं वहति, कासोऽपि यत्र गच्छति तत्र विलोढ्यते । तव पश्चाद दारिद्यं पतितमस्ति, तव केटकं न मुञ्चति । यथा कश्चिद् आजन्मदरिद्रः पुमान् द्रव्यार्थम् उद्यम कृत्वा देशान्तरं प्रति प्रचलितस्तदा दारिमं प्रति एक दोधकं प्राह
रे दारिद्द! विअक्खण! वत्ता इक्क सुणिज । हम देसंतरि चल्लिया तुं घरि भल्ला हुज ॥१॥ तदा तम् आजन्मपुरुषं प्रति दारिद्यमपि अवादीत्
पडिबन्नउ गुरुआं तणउ पालिजइ सुविहाण । तुम देसंतरि चल्लियां हमहीं आगेवाण ॥२॥ | एतावता निर्भाग्यस्य दारिद्यं सार्थे एव । यतो भाग्यहीनश्चेत् क्षेत्रीं करोति तदा वृषभाः नियन्ते, वर्षा न भवन्ति । भाग्यहीनश्चेद् भोजनार्थ निमन्च्यते तदा तावद् रुष्यति, चेद् नो रुष्यति भोजनं भुते तदा मक्षिकया वमति; इति निर्भाग्यानाम् उपाख्यानानि सन्ति तथा त्वमपि । अत्र यदा वर्धमानः सुवर्णधाराभिः ववर्ष तदा त्वं देशान्तरे गतः।याहि रे! अद्यापि स वर्धमानो दयालुर्दाता निर्धनोऽस्ति तथाऽपि ते किमपि दास्यत्येव, यथा । १ दारिद्य ! विचक्षण ! वार्तामेकां शृणु । वयं देशान्तरं चलितास्त्वं गृहे चारु भवेः। २ प्रतिपन्नं गुरोः पाल्यते सुविधानम् । त्वं देशान्तरं चलितोऽहमपि अग्रेवानः॥
॥१२६॥
For Private and Personal Use Only