________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं
॥२५९॥
www.kobatirth.org
Acharya Shri Kallassagarsuri Gyanmandir
वासावासं पज्जोसवियस्स चउत्थभत्तियस्स भिक्खुस्स कप्पंति तओ पाणगाईं पंडिगाहित्तए, तं जहा - ओसेइमं वा, संसेइमं वा, चाउलोदगं वा । वासावासं पज्जोसवियस्स छट्टभत्तिय स भिक्खुस कप्पंति तओ पाणगाई पडिगाहित्तए, तं जहा - तिलोदगं वा, तुसोद्गं वा, जवोदगं वा । वासावासं पज्जोसवियस्स अट्टमभत्तियस्स भिक्खुस्स कप्पंति तओ पाणगाई पडिगाहित्तए, तं जहा - आयामेवा, सोवीरे वा, सुद्धवियडे वा ॥
अर्थः- वर्षाकाले स्थितानां साधूनां मध्ये य एकान्तरोपवासिकस्तस्य त्रीणि पानीयानि कल्पन्ते, तद्यथाउत्स्खेदिमम्-चूर्णस्य प्रक्षालनोदकम् १, संखेदिमम्-यत् पर्णाद्युत्कालनं शीतलजलेन सिच्यते तज्जलं संखेदि ममुच्यते २, चावलोदकम् - तन्दुलप्रक्षालन जलम् ३ एतानि त्रीणि जलानि कल्पन्ते ॥ वर्षाकाले स्थितानां साधूनां | मध्ये यः षष्ठभक्तिकस्तस्य - उपवासद्व्यकर्तुः साधोस्त्रीणि जलानि कल्पन्ते, तद्यथा-तिलोदकं तिलप्रक्षालनजलम् १, तुषोदकम् - त्रीहिप्रक्षालनजलम् २, यवोदकम् - यवप्रक्षालनम् ३ एतानि कल्पन्ते ॥ वर्षाकाले स्थितानां साधूनां मध्ये अष्टमभक्तिकस्य - त्रिभिरुपवासैः पारणं यः करोति तस्य साधोरेतानि त्रीणि जलानि कल्पन्ते,
For Private and Personal Use Only
कल्पद्रुम कलिका
वृत्तियुक्तं.
व्याख्या.
९
॥२५९॥