SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्रं ॥२५९॥ www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir वासावासं पज्जोसवियस्स चउत्थभत्तियस्स भिक्खुस्स कप्पंति तओ पाणगाईं पंडिगाहित्तए, तं जहा - ओसेइमं वा, संसेइमं वा, चाउलोदगं वा । वासावासं पज्जोसवियस्स छट्टभत्तिय स भिक्खुस कप्पंति तओ पाणगाई पडिगाहित्तए, तं जहा - तिलोदगं वा, तुसोद्गं वा, जवोदगं वा । वासावासं पज्जोसवियस्स अट्टमभत्तियस्स भिक्खुस्स कप्पंति तओ पाणगाई पडिगाहित्तए, तं जहा - आयामेवा, सोवीरे वा, सुद्धवियडे वा ॥ अर्थः- वर्षाकाले स्थितानां साधूनां मध्ये य एकान्तरोपवासिकस्तस्य त्रीणि पानीयानि कल्पन्ते, तद्यथाउत्स्खेदिमम्-चूर्णस्य प्रक्षालनोदकम् १, संखेदिमम्-यत् पर्णाद्युत्कालनं शीतलजलेन सिच्यते तज्जलं संखेदि ममुच्यते २, चावलोदकम् - तन्दुलप्रक्षालन जलम् ३ एतानि त्रीणि जलानि कल्पन्ते ॥ वर्षाकाले स्थितानां साधूनां | मध्ये यः षष्ठभक्तिकस्तस्य - उपवासद्व्यकर्तुः साधोस्त्रीणि जलानि कल्पन्ते, तद्यथा-तिलोदकं तिलप्रक्षालनजलम् १, तुषोदकम् - त्रीहिप्रक्षालनजलम् २, यवोदकम् - यवप्रक्षालनम् ३ एतानि कल्पन्ते ॥ वर्षाकाले स्थितानां साधूनां मध्ये अष्टमभक्तिकस्य - त्रिभिरुपवासैः पारणं यः करोति तस्य साधोरेतानि त्रीणि जलानि कल्पन्ते, For Private and Personal Use Only कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या. ९ ॥२५९॥
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy