________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallassagarsuri Gyanmandir
विसाहाहि नक्खत्तेणं जोगमुवागएणं पुण्हकालसमयंसि वग्घारियपाणी कालगए विइकंते जाव सवदुक्खप्पी ॥ १६७ ॥
अर्थः- तस्मिन् काले तस्मिन् समये श्रीपार्श्वोऽर्हन् पुरुषादानीयः ३० वर्षाणि गृहवासे स्थितः व्यशीतिदि वसानि छद्मस्थायां चारित्रं पालयामास, त्र्यशीतिदिनैख्नानि सप्ततिवर्षाणि केवलपर्यायं प्रपात्य, पूर्णानि सप्ततिवर्षाणि चारित्रं प्रपात्य- एक एकशतवर्षप्रमाणं सर्वायुः प्रपात्य - वेदनीय आयुर्नामगोत्रेषु एतेषु कर्मसु क्षयं | प्राप्तेषु सत्सु एतस्यां अवसर्पिण्यां चतुर्थारके बहुनिर्गते सति दुःषमसुषमारके किञ्चित् शेषे सति वर्षाकालस्य प्रथमे मासे द्वितीये पक्षे श्रावणशुक्लाऽष्टमीदिने समेतशिखरपर्वतस्योपरि ३३ त्रयस्त्रिंशत्प्रमाणैः अपरैः साधुभिः सह स्वयं चतुस्त्रिंशत्तमः एकमासस्य भक्तं छित्वा चतुर्विधाहारत्यागेन विशाखानक्षत्रे चन्द्रसंयोगे प्राप्ते सति पूर्वाह्नकाले प्रथमद्विप्रहरे बग्घारियपाणिए-कायोत्सर्गे प्रलम्बहस्ततया स्थितः खामी मुक्तिं गतः, सर्वैः दुःखैः प्रहीणो जातः ॥
पासस्स णं अरहओ जाव सवदुक्खप्पहीणस्स दुवालस वाससयाई विइकंताई, तेरसमस्स वासस्यस्स अयं तीसइमे संवच्छरे काले गच्छइ ॥ १६८ ॥
For Private and Personal Use Only