________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रा
॥१६६॥
| अर्थ:-श्रीपार्श्वनाथस्य मुक्तिगमनाद् अनन्तरं द्वादशशतत्रिंशत् (१२३०) वर्षेषु व्यतीतेषु सत्सु श्रीकल्प-|
कल्पद्रुम सूत्रं पुस्तकेषु लिखितं । यतः श्रीपार्श्वनाथस्य निर्वाणात् सार्द्धद्विशतवर्षेः (२५०) महावीरस्य निर्वाणमासीत् । कलिका ततः पश्चात् नवशतअशीतिवर्षाणि संमील्यन्ते तदा द्वादशशतत्रिंशत् वर्षाणि भवन्ति इति अनेन प्रकारेण वृचियुक्त त्रयोविंशतितमतीर्थकरस्य श्रीपार्श्वनाथस्य पञ्च कल्याणकानि व्याख्यातानि ॥
व्याख्या. अथ पश्चानपा द्वाविंशतितमतीर्थकरस्य, सर्वपापक्षयंकरस्य, आचालब्रह्मचारिणः, संसारसमद्रतारिणः.IN श्रीगिरिनारिमण्डनस्य, कन्दर्पखण्डनस्य, राजीमतीपरिहारिणः, शीलसन्नाहधारिणः श्रीनेमनाथस्य पञ्च कल्याणकानि श्रीसङ्घस्य मङ्गलार्थ कथ्यन्तेतेणं कालेणं तेणं समयेणं अरहओ अरिटुनेमिस्स पंचचित्ते हुत्था, तंजहा-चित्ताहिं चुए चइत्ता गम्भं वकंते, चित्ताहिं जाए, चित्ताहिं मुंडे भवित्ता अगाराओ अणगारियं पवइए, चित्ताहिं अणंते जाव केवलवरनाणदंसणे समुप्पन्ने, चित्ताहिं परिनिव्वुए ॥ १६९ ॥
al॥१६६॥ अर्थः-तस्मिन् काले तस्मिन् समये अर्हतोऽरिष्टनेमेः पञ्च कल्याणकानि चित्रानक्षत्रे बभूवुः, तानि उच्यन्ते
For Private and Personal Use Only