SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रा ॥१६६॥ | अर्थ:-श्रीपार्श्वनाथस्य मुक्तिगमनाद् अनन्तरं द्वादशशतत्रिंशत् (१२३०) वर्षेषु व्यतीतेषु सत्सु श्रीकल्प-| कल्पद्रुम सूत्रं पुस्तकेषु लिखितं । यतः श्रीपार्श्वनाथस्य निर्वाणात् सार्द्धद्विशतवर्षेः (२५०) महावीरस्य निर्वाणमासीत् । कलिका ततः पश्चात् नवशतअशीतिवर्षाणि संमील्यन्ते तदा द्वादशशतत्रिंशत् वर्षाणि भवन्ति इति अनेन प्रकारेण वृचियुक्त त्रयोविंशतितमतीर्थकरस्य श्रीपार्श्वनाथस्य पञ्च कल्याणकानि व्याख्यातानि ॥ व्याख्या. अथ पश्चानपा द्वाविंशतितमतीर्थकरस्य, सर्वपापक्षयंकरस्य, आचालब्रह्मचारिणः, संसारसमद्रतारिणः.IN श्रीगिरिनारिमण्डनस्य, कन्दर्पखण्डनस्य, राजीमतीपरिहारिणः, शीलसन्नाहधारिणः श्रीनेमनाथस्य पञ्च कल्याणकानि श्रीसङ्घस्य मङ्गलार्थ कथ्यन्तेतेणं कालेणं तेणं समयेणं अरहओ अरिटुनेमिस्स पंचचित्ते हुत्था, तंजहा-चित्ताहिं चुए चइत्ता गम्भं वकंते, चित्ताहिं जाए, चित्ताहिं मुंडे भवित्ता अगाराओ अणगारियं पवइए, चित्ताहिं अणंते जाव केवलवरनाणदंसणे समुप्पन्ने, चित्ताहिं परिनिव्वुए ॥ १६९ ॥ al॥१६६॥ अर्थः-तस्मिन् काले तस्मिन् समये अर्हतोऽरिष्टनेमेः पञ्च कल्याणकानि चित्रानक्षत्रे बभूवुः, तानि उच्यन्ते For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy