________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं
॥१६५॥
पासस्सणं अरहओ पुरिसादाणीयस्स दुविहा अंतगडभूमी हुत्था,तं जहा-जुगंतगडभूमी,परिया- कल्पद्रुम यंतगडभूमी य, जाव चउत्थाओ पुरिसजुगाओ जुगंतगडभूमी, तिवासपरिआए अंतमकासी ॥१६६॥ कालका अर्थः-श्रीपार्श्वनाथस्य अर्हतः पुरुषादानीयस्य द्विविधा अन्तकृतभूमिः, श्रीपार्श्वनाथाद् भगवतः प्रारभ्या
व्याख्या. चत्वारः पधारिणः पुरुषाः मुक्तिमार्ग प्राप्ताः । एषा युगान्तकृभूमिः । श्रीपार्श्वनाथस्य केवलज्ञानोत्पत्तेः अन-II न्तरं वर्षत्रयेण मुक्तिमार्गो व्यूढः । एषा पर्यायान्तकृद्भूमिः॥
तेणं कालेणं तेणं समएणं पासे अरहा पुरिसादाणीए तीसं वासाई अगारवासमझे वसित्ता, तेसीई राइंदिआई छउमत्थपरिआयं पारणित्ता.देसणाई सत्तरिवासाई केवलिपरिआयं पाउणित्ता, पडिपुण्णाइं सत्तरिवासाई सामण्णपरिआयं पाउणित्ता, एकं वाससयं सवाउयं पालइत्ता खीणे वेयणिज्जाउयनामगुत्ते इमीसे ओसप्पिणीए दूसमसुसमाए समाए
॥१६५॥ बहुविइकंताए जे से वासाणं पढमे मासे दुच्चे पक्खे सावणसुद्धे, तस्स णं सावणसुद्धस्स अट्टमीपक्खे णं उप्पिं संमेअसेलसिहरंसि अप्पचउत्तीसइमे मासिएणं भत्तेणं अपाणएणं
For Private and Personal Use Only