________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं
॥१२९॥
सुवर्णखलग्रामं याति, तन्त्र गोपैः पायसं पच्यमानं दृष्ट्वा गोशालः प्राहः-एभिभॊक्ष्यते ? सिद्धार्थेनोक्तं हण्डि-IN
कल्पद्रुम कायाः भङ्गो भावी । तैस्सुरक्षिताऽपि भग्ना। तं दृष्ट्वा यद्भाव्यं तद्भवत्येव इति मतं अङ्गीकृतम् । ततो ब्राह्मणग्रामे | कलिका द्वौ पाटको स्तः। तत्रैको नन्दस्य, द्वितीय उपनन्दस्येति । नन्दन स्वामी प्रतिलाभितः । उपनन्देन गोशाल:- वृत्तियुक्त. परं पूतिपर्युषिताऽन्नं दत्तम् । ततो रुष्टेनोक्तं-मम धर्माचार्यतपःप्रभावात् दह्यतां उपनन्दस्य गृहम् । तथैव जातम्।
व्याख्या. तृतीयचतुर्मासी चम्पायां स्थितः स्वामी। ततः कालायसन्निवेशे शून्यगृहे सिंहाख्यो ग्रामणीपुत्रः गोमत्या दास्या सह रमन् गोशालेन हसितः, तेन कुहितः । तदा खामिनं प्रति प्राह-आर्य ! किं न निवारयति ? सिद्धार्थः पाह-मैवं कुर्याः । एकदा खामी कुमारकसन्निवेशे गतः, तत्र श्रीपार्श्वनाथशिष्यो मुनिचन्द्रोऽस्ति । तच्छिष्यान्| दृष्ट्वा गोशालः प्राह-के यूयं ? तैरुक्तं-वयं निर्ग्रन्थाः । गोशालः प्राह-क यूयं ? क मम धर्माचार्यः ?-मेरुसर्षपयोरन्तरम् । तदा तैरुक्तं-यादृशस्त्वं तादृशस्तव धर्माचार्योऽपि भविष्यति । गोशालेनोक्तं मम धर्माचार्यतपसा भिर्निर्यामितवान् । ततो तौ मृत्वा नागकुमारौ देवौ जातौ । तयोश्च नवीनोत्पन्नयोः दत्तोपयोगयोरेकतरेण नौ रक्षिता, १२९॥ अन्येन च प्रभुं उपसर्गयन् सुदंष्ट्रसुरः प्रतिहतः, ततस्तं निर्जित्य भगवतः सत्त्वं रूपं च गायन्तौ नृत्यन्तौ सहमहोत्सवं | सुरभिजलपुष्पवृष्टिं कृत्वा तौ स्वस्थानं गतौ ॥
For Private and Personal Use Only