________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
दह्यतां युष्मदुपाश्रयः। परं तेषां उपाश्रयो न दग्धः । गोशालेन वाम्यग्रे प्रोक्तं-अद्य कल्ये स्वामिन् ! किश्चित्तव तपसि न्यूनता दृश्यते । यतो न दग्धस्तेषां उपाश्रयः। तदा सिद्धार्थेनोक्तम्-साधवो न दह्यन्ते-रात्रौ जिनकल्पतुलनां कुर्वन् प्रतिमास्थो मुनिचन्द्रो मत्तेन कुम्भकारेण व्यापादित:-वर्ग गतः। महिमार्थमायातसुरोद्द्योतं दृष्ट्वा दह्यते तेषां उपाश्रयः । सिद्धार्थेन यथार्थकथने तत्र गत्वा तत्-शिष्यान निर्भय आयातः । तत् स्वामी चौरायां गतः, हेरको एतौ वर्तेते इति कृत्वा लोकः खामिगोशालको कूपे प्रक्षिप्तौ । पूर्व गोशालः प्रक्षिसः, ततः स्वामी । तदा तत्र सोमानाम्नी, तथा जयन्तीनाम्नी श्रीपार्श्वनाथशिष्या(णी) मुक्तसाधुवेषा तिष्ठति, ताभ्यां मोचितौ । ततः स्वामी पृष्ठचम्पां गतः, चतुर्थचतुर्मासी स्थितः, तत्र प्रतिदिनं जीर्णश्रेष्ठिनिमवितेनाऽपि प्रभुणा अभिनवश्रेष्ठिगृहे पारणं कृतम् । ततः कयंगले गतः । माघमासे स्थविरा दरिद्रा जागरणादिने गायन्ति, गोशालो हसति, कुद्वितः, आर्यशिष्य इति मुक्तः। ततः श्रावस्त्यां गतः, तत्र पितृदत्तः श्रेष्ठी, तस्य भार्या श्रीभद्रा निन्दू वर्तते, मृतमेव पुत्रं प्रसूते । तया शिवदत्तनैमित्तिकवचसा खापत्यजीवनाय गर्भमांसमिश्रं पायसं गोशालाय दत्तम् । सिद्धार्थवचसा वमनेन ज्ञातम् । तदा रुष्टेन गोशालकेन पाटकेन सहितं तस्याः गृहं खामितपसा प्रज्वालितम् । एकदा बहुनिर्जरार्थ लाढाविषये स्वामी प्राप्तः । अन्तरा द्वौ चौरौ मिलितो, खामिनं मारणाय खड्गमुत्पाट्य धावितो, प्राणान्तोपसर्ग इति ज्ञात्वा इन्द्रेण हतौ । ततः स्वामी भद्रिकायां पञ्चमचतुर्मासी
For Private and Personal Use Only