________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र
॥२३०॥
कल्पद्रुम कलिका | वृत्तियुक्त व्याख्या.
दत्तः३, सोमदत्तश्च ४ स्थविराः। एवं स्थविराः सप्त (७)। गोदासतो गोदासाख्यो निर्गतोगणः १, गोदासगणस्य चतस्रः शाखा निर्गताः-तामलिप्तिका १, कोडीवर्षिका २, पाण्डुवर्द्धनिका ३, दासीखबटिका शाखा ४।
थेरस्स णं अजसंभूयविजयस्स माढरसगुत्तस्स इमे दुवालस थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, तं जहा-नंदणभद्दे उवनंदण-भदे तह तीसभद्दे जसभद्दे ४ ॥ थेरे य सुमणभद्दे । मणिभद्दे पुण्णभई य ॥१॥ थेरे अ थूलभद्दे । उज्जुमई जंबुनामधिजे य ॥ थेरे अ दीहभद्दे । थेरे तह पंडुभद्दे य ॥२ ॥ थेरस्स णं अजसंभूअविजयस्स माढरसगुत्तस्स इमाओ सत्त अंतेवासिणीओ अहावच्चाओ अभिण्णायाओ हुत्था, तं जहा-जक्खा १ य जक्खदिण्णा २ । भूया ३ तह चे भूयदिण्णा य ४॥ सेणा ५ वेणा ६ रेणा ७। भइणीओ थूलभदस्स ॥१॥ थेरस्स णं अजथूलभद्दस्स गोयमसगुत्तस्स इमे दो थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, तं जहा-थेरे अजमहागिरी एलावचसगुत्ते १, थेरे अजसुहत्थी वासिट्ठसगुत्ते २, थेरस्स णं अजमहागिरिस्स एलावच्चसयुत्तस्स
॥२३०॥
For Private and Personal Use Only