________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र
॥१९४॥
| कल्पद्रुम
कलिका | वृत्तियुक्तं. व्याख्या.
गिरिगुहायां निरवद्यायां स्थित्वा स्थानं मार्गयित्वा सर्वसाधुपरिवारसहिता धर्मध्यानं चक्रुः। सर्वेषां लोकानां बहुभिर्दिनैः शम्बलः क्षीणः, लोकाः सर्वेऽपि अटव्यां कन्दमूलफलैरुदरवृत्तिम् आचरन्ति । अथैकदा धनसार्थवाहः खसार्थस्य चिन्तां कुर्वन् पश्चाद्रजन्यां कस्याचद् बन्दिजनस्य भट्टादेः-"अङ्गीकृतं सुकृतिनः परिपालयन्ति” यथोक्तम्-"अद्यापि नोज्झति हरः किल कालकूटम् , कूर्मो बिभर्ति धरणीं निजपृष्ठभागे ।अम्भोनिधिर्वहति दुस्समवाडवाग्निम्, अङ्गीकृतं सुकृतिनः परिपालयन्ति ॥१॥"
इति वाक्यं श्रुत्वा श्रीधर्मघोषसूरीन् सस्मार । मद्वचनाद् मत्साथै चलितानां तेषां मया ततः पश्चात् कदापि शुद्धिर्न गृहीता, मया तैः सह विश्वासघातः कृतः । अथ प्रातस्तेषां पुरतो गत्वा खापराधं क्षमयामि इति विचार्य प्रभाते स्वमित्रेण समं तेषां समीपे गत्वा, वन्दनां कृत्वा लजया अधोवदनः साधून विज्ञप्ति धनश्चकार । स्वामिन् ! ममाऽपराधः क्षम्यताम्, मया कदापि भवतां शुद्धिरपि न पृष्टा, सर्वे लोकाःक्षीणशम्बलाः सञ्जाताः सन्ति । अथ मह्यं काश्चिद् आज्ञां ददातु, तदा श्रीधर्मघोषाः ऊचुः-सार्थेश ! अस्मदर्थे कापि चिन्ता न कार्या, अस्माकं सुखेन धर्मध्यानस्य निर्वाहो भवति, भवत्सार्थेन समं बही अटवी उल्लङ्किताऽस्ति । तदा सन्तुष्टेन सार्थेशेन खनिवासे आहारदानार्थं साधवः समाहूताः, साधुभिः शुद्धं घृतं दृष्ट्वा गृहीतम् ,धनसार्थवाहेन ताहगमनोपरिणामेन घृतदानं दत्तं येन सम्यक्त्वं प्राप्य आत्मा निर्मलीकृतः। अथ वर्षाकाले व्यतीते
ने गृहीता, धर्मयोपसरी रपालयन्ति ॥ मा विभक्ति,
|॥१९॥
For Private and Personal Use Only