SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मनुष्यसंबन्धिनः कामभोगान् भुञ्जाना तिष्ठति । इति श्रीवीरस्य सप्तविंशति भववर्णनम् । अग्रेतने वर्तमानयोगः ॥ समए णं सके, देविंदे, देवराया, वज्जपाणी, पुरंदरे, सयक्कड, सहस्तक्खे, मघवं, पागसासणे, दाहिणडुलो गाहिवई, बत्तीसविमाणसय सहस्साहिवई, एरावणवाहणे, सुरिंदे, अरयंबरवत्थधरे, आलइअमालमउडे नवहेमचारुचित्तचंचलकुंडलविलिहिज्ज माणगले, महिड्डीए, महजुइए, महब्बले, महायसे, महाणुभावे, महासुक्खे, भासुरबोंदी, पालंबलंबमाणघोलंतभूसणधरे, सोहम्मकप्पे, सोहम्मवडंसर विमाणे सुहम्माए सभाए सक्कंसि सीहासणंसि, से णं तत्थ बत्तीसार विमाणवाससयसाहस्सीणं, चउरासीए सामाणिअसाहस्सीणं, तायत्तीसाए तायत्तीसगाणं, उन्हं लोगपालाणं, अट्टण्हं अग्गमहिसीणं, सपरिवाराणं तिण्हं परिसाणं, १ नव वाचनाऽपेक्षयाऽत्र प्रथमं व्याख्यानं सम्पूर्णम् . एकादश वाचनाऽपेक्षया तु द्वितीयं व्याख्यानं संपूर्णम् इति केचिद् वदन्ति ॥ श्रीकल्पसूत्रवरनाममहागमस्य गूढार्थ भावसहितस्य गुणाकरस्य । लक्ष्मीनिधेर्विहितवल्लभकामितस्य व्याख्यानमाद्यमगमत् परिपूर्तिभावम् ॥ १ ॥ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy