SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या. कल्पमूत्रं । तुष्टि-दीर्घायुःकारका दृष्टाः । एवम् उक्त्वा ऋषभदत्तो ब्राह्मणो भूयो भूयो वारं वारं प्रशंसां करोति ॥ ९-१०॥ ॥२९॥ तए णं सा देवाणंदा माहणी उसभदत्तस्स अंतिए एअमटुं सोचा हट्ठ-तुट-जाव-हयहिअया करयलपरिग्गहिअंदसनहं सिरसावत्तं मत्थए अंजलिं कटु उसभदत्तं माहणं एवं वयासी ॥११॥ एवमेअं देवाणुप्पिया ! तहमेअं देवाणुप्पिया! अवितहमेअं देवाणुप्पिआ! असंदिद्धमेअं देवाणुप्पिआ! इच्छिअमेअं, देवाणुप्पिया! पडिच्छिअमेअं देवाणुप्पिया ! इच्छिअपडिच्छिअमेअं देवाणुप्पिया ! सच्चे णं एसमटे, से जहेअं तुब्भे वयह त्ति कटु ते सुमिणे सम्म पडिच्छइ, पडिच्छित्ता उसभदत्तमाहणेणं सद्धिं उरालाइं, माणुस्सगाई भोगभोगाई भुंजमाणी विहरइ॥१२॥ पश्चाद् देवानन्दा ब्राह्मणी ऋषभदत्तस्य ब्राह्मणस्य समीपे एवमर्थ श्रुत्वा, हृदये धृत्वा द्वौ हस्तौ संमील्य अञ्जलिं बद्धा ऋषभदत्तं ब्राह्मणं एवमुवाच-हे देवानुप्रिय! एवमेव अयमर्थः अवितथ:-असत्यो न भवति। अस्मिन् अर्थे संदेहो नास्ति । अयमर्थः सत्यः, यं हेतुं यूयं वदत इत्युक्त्वा स्थिता । अनुक्रमेण ऋषभदत्तब्राह्मणेन समं| ॥२९॥ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy