SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पमूत्रं ॥३०॥ सत्तण्हं अणीआणं सत्तण्हं अणीआहिवईणं, चउण्हं चउरासीणं आयरक्खदेवसाहस्सीणं, कल्पद्रुम अन्नेसिं च बहणं सोहम्मकप्पवासीणं वेमाणिआणं देवाणं, देवीण य आहेवच्चं, पोरेवच्चं, कलिका वृत्तियुक्तं. सामित्तं, भट्टित्तं, महत्तरगतं, आणाईसरसेणावच्चं, कारेमाणे, पालेमाणे, महयाहयनट्ट-गीअ- व्याख्या. वाइअ-तंती-तल-ताल-तुडिअ-घण-मुइंग-पडुपडहवाइअरवेणं दिवाइं भोगभोगाइं मुंजमाणे विहरइ ॥ १३ ॥ तस्मिन् काले, तस्मिन् समये प्रथमदेवलोके शक्रनाम्नि सिंहासने तिष्ठति तेन शक्रः कथ्यते । देवानां मध्ये | इन्द्रः परमैश्वर्यसहितः, देवानां राजा वर्तते । हस्ते वज्रम् आयुधम् , तेन कारणेन वज्रपाणिः कथ्यते । शत्रूणां पुराणि विदारयति तेन पुरन्दरः कथ्यते । शतक्रतुः कथं कथ्यते ? तत्संबन्धः पोच्यतेः-हस्तिशीर्षनगरे जित-2 शत्रुराजा राज्यं पालयति । तस्मिन् एव नगरे कार्तिकनामा श्रेष्ठी वसति, स धनवान् नगरे प्रसिद्धश्चास्ति, ला॥३०॥ सम्यक्त्वधारी, परमश्रावको वर्तते । अन्यदा तत्र नगरे गैरिकनामा तापसः समागतः, स च मासक्षपणपारणकं तपः करोति । तस्य सेवार्थ सर्वे नगरलोका आयान्ति । एकः कार्तिकश्रेष्ठी नाऽऽयाति । तेन तापसेन For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy