________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
कल्पसूत्र
॥१३३॥
व्यानि कृतानि । सार्द्धद्वादशकोटी १२॥ दीनाराणां वृष्टिबभूव । चन्दनायाः शिरसि नवीना वेणी देवैः रचि
कल्पद्रुम ता। शृङ्खला एव नूपुरे समाते । खामी आहारं गृहीत्वा जगाम । पश्चात् श्रेष्टी समाजगाम । नगरस्याऽधिपस्या
कलिका |ऽपि शुद्धिर्बभूव । इन्द्रेण जनसमक्ष आगत्य उक्तम्-यदा खामिनः केवलज्ञानं उत्पत्स्यते तदा एतद् धनं वृचियुक्त. चन्दनादीक्षासमये महोत्सवार्थ समेष्यति । राजा चन्दनां लात्वा अन्तःपुरे आनीतवान् । राज्या सह चन्द- व्याख्या. नायाः सम्बन्धोऽस्ति-भगिन्याः पुत्रीति उपलक्ष्य रक्षिता । एवं भगवतः पञ्चभिर्दिनैः ऊनं पाण्मासिकं अभूत पारणकं । चन्दनया इत्थं कारितम् । द्वादशीचतुर्मासी चम्पायां कृता १२ । ततः पारणके षण्मानिकग्रामे बहिः कार्योत्सर्गस्थितस्य भगवतः त्रिपृष्ठभवे शय्यापालकस्य कर्णे वपु प्रक्षिप्तम् अभूत् । स शय्यापालको मृत्वा गोपालकः सञ्जातोऽस्ति । तेन कर्णयोः कांस्यशलाका निखाता। उपरितः छित्त्वा प्रच्छन्नीकृताऽस्ति । भगवान् । विहारं कुर्वन् पापायां समागतः । तत्र सिद्धार्थस्य वणिजो गृहे आहारार्थ विहरन खरकवैयेन दृष्टः । स्वामिनः कर्णयोः कांस्यशलाकां दृष्ट्रा यदा बहिः कार्योत्सर्गे स्थितः तदा सन्दंशकेन गृहीत्वा बलागुक्षशाखायां बद्धा समकालं वृक्षशाखा त्यक्ता, अनया रीत्या स्वामिनः कर्णयोः शलाका खरवैयेन निष्काशिता । तदा भगवता ॥१३३॥ महत्या वेदनया पूत्कारः कृतः। मनसि वेदना सोढा, परं कायव्यापारेण पूत्कृतिरभूत् । संरोहिण्या औषध्या कर्णयोः परिचर्या कृता । गोपालकः ससमनरके गतः। खरकवैद्यः पञ्चमदेवलोकं गतः। अथ सर्वोपसर्गाणां
For Private and Personal Use Only