SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्रं ॥ ५१ ॥ www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir हर्षितः, तुष्टः सन् हस्तौ संमील्य इन्द्रवचनं तथास्तु इति कृत्वा इन्द्रसमीपाद् निर्गत्य । उत्तरपुरत्थिमं दिसीभागं अवकमइ, अवकमइत्ता वेउब्वियं समुघाएणं समोहणइ, वेडव्विअसमुग्धाएणं समोहणित्ता संखिजाई जोयणाई दंडं निसिरइ । तं जहा - रयणाणं, वइराणं, वेरुलिआणं, लोहियक्खाणं, मसारगल्लाणं, हंसगब्भाणं, पुलयाणं, सोगंधियाणं, जोइरसाणं, अंजणाणं, अंजणपुलयाणं रयणाणं, जायरूवाणं, सुभगाणं, अंकाणं, फलिहाणं, रिट्ठाणं अहाबाय रे पुग्गले परिसाडेइ, परिसाडित्ता; अहासुहमे पुग्गले परिआदियइ ॥ २६ ॥ परियादित्ता; दुपि, वे विमुग्धाणं समोहणइ, समोहिणित्ता; उत्तरवेउब्वियं रूवं विउव्वइ, विउवित्ता उक्किट्टाए, तुरियाए, चवलाए, चंडाए, जयणाए, उच्च्याए, सिघाए, दिवाए, देइगइए वीयमाणे, वीईवयमाणे; तिरियं असंखिज्जाणं दीव-समुद्दाणं मज्झमज्झेण जेणेव जंबुद्दीवे दीवे, भारहे वासे, जेणेव माहणकुंडग्गामे नयरे, जेणेव उसभदत्तस्स माहणस्स गेहे, जेणेव देवानंदा माहणी तेणेव उवागच्छइ, उवागच्छत्ता ॥ For Private and Personal Use Only कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या. २ ।। ५१ ।।
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy