________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पम
कल्पद्रुम कलिका वृत्तियुकं. व्याख्या.
॥२०८॥
मानाः श्रेयांसकुमारण करेण संयोजिताः।प्रातः सर्वेऽपि सभायाम् आगत्य ऊचुः-अथ श्रेयांसकुमारस्य कश्चिन महान् लाभो भविता, इत्युक्त्वा यावत्ते सर्वे खगृहं प्राप्ताः । अस्मिन् प्रस्तावे श्रीऋषभखाम्यपि आहारार्थ नगरे भ्रममाणः आहारेण विना अपरैः वस्तुभिः पार्थ्यमानः श्रेयांसेन गवाक्षस्थितेन दृष्टः, जिनमुद्रादर्शनात् श्रेयांसस्य जातिस्मरणज्ञानमुत्पन्नम् । तदा साधुभ्यः आहारदानविधिं ज्ञात्वा भगवन्तं निमळ्य, तत्समये एव समागतैरिक्षुरसघटैः शुद्धैः स्वामी निमश्रितः । खामिनाऽपि तदाऽऽहारं प्रासुकं विज्ञाय उभौ हस्तौ प्रसारितो। अथ च कविकल्लोलाद् हस्तयोः वादः उच्यते-तस्मिन् करप्रसारणसमये पूर्व दक्षिणो हस्तो वाम हस्तं प्रत्यवादीत्-भो वामहस्त ! त्वं भिक्षा मार्गय, मया दानानि दत्तानि, तदाहं कथं दातुरग्रे दानाय ब्रजामि, सदा उपरि एव अभूवम् अहम् इदानीं कथं नीचैः भवामि । राज्यस्थापनायां, पवित्रकर्मणि, देवपूजायाम्, नाटकविधौ, तम्बोलदाने ममैव प्राधान्यम् । अथ च याचना सदृशम् अपरं नीचकर्म किमपि नास्ति । पुनः वामहस्तेन अपवित्रकर्माणि पुरा कृतानि सन्ति । तेन हेतुना भो वाम ! त्वया इदमपि भिक्षाकर्म करणीयम् इति श्रुत्वा वामो
हस्तः ईयां कृत्वा अवादीत्-अरे दक्षिण उदरभरणतत्पर ! कीदृशं मानं त्वं करोषि ? भोजनाद्यवसरे सुकरे N कार्य त्वम् अग्रगो भवसि । रे कातर ! दुष्करे कठिने कार्ये, सङ्ग्रामादौ बाणादिमोक्षणे, खेटकग्रहणे, रिपूणाम्
अग्रे अहं ब्रजामि । त्वं तु पश्चान्नष्ट्वा ब्रजसि । त्वं मां नीचकर्मकारकं वदसि । खकीयं नीचत्वं न जानासि ।
॥२०॥
For Private and Personal Use Only