________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| देशग्रासं दास्यामि । तदा तौ भरतम् अपमान्य राज्यार्थ खामिसमीपे आगत्य भगवतो विहारं कुर्वतोऽग्रे कण्टकादिकं मार्गाद् निवारयन्तौ, कायोत्सर्गेण स्थितस्य दंशमशकादीन् उड्डापयन्तौ; प्रातः प्रातर्वन्दनापूर्वकं स्वामिन्! राज्यप्रदो भव, इत्युक्तवन्तौ नित्यं तिष्ठतः । एकदा वन्दनार्थमागतेन धरणेन्द्रेण तयोर्भगवद्भक्तितुष्टेन भगवद्रूपं कृत्वा ताभ्याम् उभाभ्याम् अष्टचत्वारिंशत्सहस्रं पठितसिद्धा विद्याः प्रदत्ताः, षोडशविद्यादेव्यानां | समाराधनं च दत्तम् । वैताढ्यपर्वते दक्षिणश्रेण्यां रथनूपुरचक्रवालप्रमुखाणि पञ्चाशद् नगराणि । अथ उत्तर|ण्यां गगनवल्लभप्रमुखाणि षष्टिर्नगराणि वासयित्वा प्रदत्तानि । तत्र विद्याबलेन लोकान् वासयित्वा यावन्ति नगराणि तावन्तो देशान् संस्थाप्य तौ पृथक् पृथग् नमि-विनमी तत्र राज्यं पालयामासतुः । अथ श्रीऋषभदेवस्य ग्रामनुग्रामं विहरतः भिक्षायै भ्रममाणस्य, एकस्मिन् प्राग्भवे बलीवर्दानां मुखे छीङ्कीबन्धनवशाद् उपार्जितान्तरायकर्मोदयवशाद् यत्र तत्र हस्त्यश्व-रथ- कन्या- मणि- मुक्ताफलवर्णादिदानेन प्रार्थ्यमानस्य, शुद्धाहारम् अलभमानस्य एक वर्ष जगाम । तदा च तस्मिन् कर्मणि क्षयाय उन्मुखे सति, हस्तिपुरे बाहुबलेः पुत्रस्य सोमयशसो राज्ञः पुत्रेण श्रेयांसकुमारेण रात्रौ ईदृशः खप्नो दृष्टः- मेरुः कलुषो दुग्धेन प्रक्षाल्य विशदीकृतः । तत्रैव पुनः सोमयशसो राज्ञश्च रजन्याम् एतादृशः खप्नोऽभूत् । कश्चित् सुभटो वैरिभिः पराभूयमानः श्रेयां सकुमारस्य साहाय्याद् जितकाशी जातः । तत्रैव एकेन नगरश्रेष्ठिना चैतादृशः खमो दृष्टः- सूर्यकिरणा भ्रश्य
For Private and Personal Use Only