SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥२०७॥ पुरुषाणां चतुःसहस्रेण श्रीऋषभदेववत् तैरपि तथैव कृतम् । दीक्षाऽवसरे इन्द्रेण भगवतः स्कन्धोपरि एकं देव-INI कल्पद्म दृष्यं वस्त्रं समर्पितम् । भगवान् गृहस्थावासं त्यक्त्वा अनगारो जातः । तस्मिन् समये च भगवतः ऋषभदे- कलिका वस्य चतुर्थ मनःपर्यवज्ञानमुत्पन्नम् ॥ वृत्तियुक्त. व्याख्या. ते णं काले णं ते णं समये णं, उसभे णं अरहा कोसलिए एगं वाससहस्सं निच्चं वोसट्टकाए चियत्तदेहे जे केइ उवसग्गा, जाव० अप्पाणं भावमाणस्स इकं वाससहस्सं विइकंतं, तओ णं । अर्थ:-ऋषभोऽर्हन कौशलिक एकसहस्रवर्षाणि नित्यं व्युत्सृष्टदेहः-देहस्य चिन्तारहितः, ग्रामाऽनुग्रामं विहरन , चतुस्सहस्रं राज्ञामपि तथैव भिक्षार्थ विहरन, भिक्षाम् अलभमानम् , क्षुधाम् असहमानम् , कन्दमूलफलादिभिराहारं विधाय वनमध्ये स्थित्वा, लज्जया पश्चाद् न अवजत् । तापसधर्म प्रकटीचकार । वल्कलचीवराणि दधौ । अथ च भगवतो दीक्षाऽवसरे कच्छ-महाकच्छयोः ऋषभदेवेन पुत्रत्वेन मानितयोः पुत्रौ नमि-विनमी नामानौ । तौ च कस्मैचित् कार्याय कुत्रचित् प्रदेशे गतौ अभृताम् । पृष्ठतः सर्वे देशाः सर्वेभ्यः पुत्रेभ्यो वण्ट २०७॥ यित्वा प्रदत्ताः, तौ नमिविनमी च विस्मृतौ । दीक्षाग्रहणानन्तरं तौ समागतौ, भरतं पप्रच्छतुः। श्रीऋषभदेवोऽस्माकं पिता काऽस्ति ? भरतेनोक्तम्-खामिना दीक्षा गृहीता, युवाभ्यां मम सेवा कर्तव्या, अहं युवाभ्यां For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy