________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र
॥२०७॥
पुरुषाणां चतुःसहस्रेण श्रीऋषभदेववत् तैरपि तथैव कृतम् । दीक्षाऽवसरे इन्द्रेण भगवतः स्कन्धोपरि एकं देव-INI कल्पद्म दृष्यं वस्त्रं समर्पितम् । भगवान् गृहस्थावासं त्यक्त्वा अनगारो जातः । तस्मिन् समये च भगवतः ऋषभदे- कलिका वस्य चतुर्थ मनःपर्यवज्ञानमुत्पन्नम् ॥
वृत्तियुक्त.
व्याख्या. ते णं काले णं ते णं समये णं, उसभे णं अरहा कोसलिए एगं वाससहस्सं निच्चं वोसट्टकाए चियत्तदेहे जे केइ उवसग्गा, जाव० अप्पाणं भावमाणस्स इकं वाससहस्सं विइकंतं, तओ णं ।
अर्थ:-ऋषभोऽर्हन कौशलिक एकसहस्रवर्षाणि नित्यं व्युत्सृष्टदेहः-देहस्य चिन्तारहितः, ग्रामाऽनुग्रामं विहरन , चतुस्सहस्रं राज्ञामपि तथैव भिक्षार्थ विहरन, भिक्षाम् अलभमानम् , क्षुधाम् असहमानम् , कन्दमूलफलादिभिराहारं विधाय वनमध्ये स्थित्वा, लज्जया पश्चाद् न अवजत् । तापसधर्म प्रकटीचकार । वल्कलचीवराणि दधौ । अथ च भगवतो दीक्षाऽवसरे कच्छ-महाकच्छयोः ऋषभदेवेन पुत्रत्वेन मानितयोः पुत्रौ नमि-विनमी नामानौ । तौ च कस्मैचित् कार्याय कुत्रचित् प्रदेशे गतौ अभृताम् । पृष्ठतः सर्वे देशाः सर्वेभ्यः पुत्रेभ्यो वण्ट
२०७॥ यित्वा प्रदत्ताः, तौ नमिविनमी च विस्मृतौ । दीक्षाग्रहणानन्तरं तौ समागतौ, भरतं पप्रच्छतुः। श्रीऋषभदेवोऽस्माकं पिता काऽस्ति ? भरतेनोक्तम्-खामिना दीक्षा गृहीता, युवाभ्यां मम सेवा कर्तव्या, अहं युवाभ्यां
For Private and Personal Use Only