SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उज्जाणे जेणेव असोगवरपायवे तेणेव उवागच्छइ, उवागच्छित्ता असोगवरपायवस्स अहे जाव-सयमेव चउमुट्ठिअं लोअं करेइ, करित्ता छट्टेणं भत्तेणं अपाणएणं उत्तरासाढाहिं नक्खत्तेणं जोगमुवागएणं उग्गाणं, भोगाणं, राइण्णाणं, खत्तियाणं च चउहिं पुरिससहस्सेहिं सद्धिं । एगं देवदूसमादाय मुंडे भवित्ता अगाराओ अणगारियं पवइए ॥ २११ ॥ अर्थः-स्वामी संवच्छरदानं दत्वा ग्रीष्मकालस्य प्रथमे मासे, प्रथमे पक्षे चैत्रवदिअष्टम्या दिने द्विप्रहरादनन्तरं सुदर्शनानाम्यां शिबिकायां स्थित्वा देव-मनुजश्रेण्या सहितो यथा महावीरदीक्षाऽवसरे लान-मननालङ्कारवादित्रादिध्वनिमहोत्सबवर्णितस्तथैवाडम्बरेण विनीताया नगर्या मध्ये भूत्वा यत्र सिद्धार्थवनं यत्राशोकस्तस्य छायायां समागत्य, शिबिकातः उत्तीर्य, स्वयमेव सर्वाभरणानि समुत्तार्य चातुमौष्टिकं लोचमकरोत् । तदानीं गौरवर्णस्य पृष्ठदेशे पञ्चममुष्टिसत्कान् श्यामान केशान् उभयोः स्कन्धयोः विस्तीर्णान् दृष्ट्वा इन्द्रेण स्वामी विज्ञप्तः । स्वामिन् ! एते केशा रमणीया दृश्यन्ते एते रक्षणीयाः । तदा इन्द्रवचसा भगवता श्रीऋषभेण चातुमौष्टिक लुचनमकारि । ततोऽद्याऽपि श्रीआदीश्वरप्रतिमास्कन्धोपरि जटा भवति । यदा दीक्षा गृहीता तदा | खामिना षष्टभक्तम् , तदाप्यपानकं कृतम् । पुनः यदा उत्तराषाढानक्षत्रे उग्र-भोग-राजन्य-क्षत्रियवंशानां For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy