________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं ॥२०६॥
कल्पद्रुम कलिका वृचियुक्त. व्याख्या.
७
अर्थ:-ऋषभोहन कौशालिकस्तस्य पञ्च नामानि उच्यन्ते, तानि कानि-ऋषभः१प्रथमराजा २प्रथमभिक्षाचरः ३ प्रथमजिनः-प्रथमकेवली ४ प्रथमतीर्थकरः अथ श्रीऋषभदेवः एवं लोकस्थिति सर्वा दर्शयित्वा, ततो दीक्षा गृहीत्वा, ततः केवलज्ञानं प्राप्य, धर्मोपदेशेन भव्यजनान् प्रतिबोध्य मोक्ष प्राप्तः । तथा सूत्रकारो वदतिपुणरपि लोअंतिएहिं जिअकप्पिएहिं देवेहिं ताहिं इट्टाहिं, जाव-वग्गूहिं, सेसं तं चेव सवं भाणिअवं, जाव-दाणं दाइआणं परिभाइत्ता ।अर्थः-पुनस्तस्मिन् अवसरे लोकान्तिकदेवाः आगत्य,ताभिरिष्टामिः वागभिः दीक्षाऽवसरे भगवन्तं प्रेरयन्ति। तदा काले तु प्रायशो लोकाः निर्धनाः, दरिद्राश्च न सन्ति, तथाऽपि स्वर्णरत्नादिकम् अन्नादिदानं धर्मस्थितिदर्शनार्थ संवत्सरं यावद् दानं ददाति ॥
जे से गिम्हाणं पढमे मासे, पढमे पक्खे चित्तबहुले, तस्स णं चित्तबहुलस्स अट्ठमीपक्खे णं, दिवसस्स पच्छिमे भागे सुदंसणाए सिबियाए सदेवमणुआसुराए परिसाए समणुगम्ममाणमग्गे, जाव-विणीयं रायहाणिं मझमझेणं णिग्गच्छइ, णिग्गच्छित्ता जेणेव सिद्धत्थवणे
॥२०६॥
For Private and Personal Use Only