SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नर्मदः ४०, सारस्वतः ४१, तापसदेवः ४२, कुरुः ४३, जङ्गलः ४४, पञ्चालः ४५, सूरसेनः ४६, पुटः ४७, कालङ्कदेवः ४८, काशीकुमारः ४९, कौशल्यः ५०, भद्रकाशः ५१, विकाशकः ५२, त्रिगतः ५३, आवर्षः ५४, सालुः ५५, मत्सदेवः ५६, कुलीयकः ५७, मूषकदेवः ५८, बाल्हीकः ५९, काम्बोजः ६०, मधुनाथः ६१, सान्द्रकः ६२,॥ आत्रेयः ६३, यवनः ६४, आभीरः ६५, वानदेवः ६६, वानसः ६७, कैकेयः ६८, सिन्धुः ६९, सौवीरः ७०, गन्धारः ७१, काष्ठदेवः ७२, तोषक: ७३, शौरकः ७४, भारद्वाजः ७५, सुरदेवः ७६, प्रस्थानः ७७, कर्णकःला ७८, त्रिपुरनाथः ७९, अवन्तिनाथः ८०, वेदपतिः ८१, विकन्धः ८२, किष्कन्धः ८३, नैषधः ८४, दशार्णनाथ: | ८५, कुसुमवर्णः ८६, भूपालदेवः ८७, पालप्रभुः ८८, कुशलः ८९, पद्मः ९०, विनिद्रः ९१, विकेशः ९२, वैदेहः ९३, कच्छपतिः ९४, भद्रदेवः ९५, वज्रदेवः ९६, सान्द्रभद्रः ९७, सेतजः ९८, वत्सनाथः ९९, अङ्गदेवः १०० इति पुत्रशतस्य नामानि ज्ञेयानि, एतेषां पृथक् पृथग देशानां राज्यं दत्तम् , तथा विनीताया नगर्याः भरताय राज्यं दत्तम् , बहुलीदेशे तक्षशिलाया नगर्या बाहूबलिने राज्यं दत्त्वा श्रीऋषभदेवः सुखं तिष्ठति । | उसभे णं अरहा कोसलिए कासवगुत्ते णं तस्स णं पंच नामधिज्जा एवमाहिजंति, तं जहा-उसभे इ वा, पढमराया इ वा, पढमभिक्खायरे इवा, पढमजिणे इ वा, पढमतित्थयरे इ वा ॥२१०॥ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy