________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रमुखाऽऽग्रहाद नीरागोऽपि अष्ट कन्यापाणिग्रहणं मेने । एकदा सुधर्मस्वामिपावै धर्म श्रुत्वा दीक्षाया आदेश-IN ग्रहणार्थं गृहे आगच्छन् प्रतोल्यां यत्रादागता प्रस्तराद् मरणमागतं टालयित्वा पश्चानिवृत्य श्रीसुधर्मस्वामि-| पाचे ब्रह्मव्रतं ललौ । तस्मिन् गृहीतेऽपि मातृपितृप्रमुखाऽऽग्रहात् पाणिग्रहणं चक्रे । रात्रौ ता अष्टौ अपि कन्याः प्रतियोधयित्वा, तालोद्घाटिनीविद्याभृच्चौर्यार्थं प्रविष्टः प्रभवनामा चौरोपि प्रतिबोधितः । प्रभाते जम्बूकुमारो दीक्षाग्रहणाय उत्थितस्तदा अष्टौ कन्याः८, अष्टौ तासांमातरः ८, अष्टौ तासां पितरः ८, जम्बूवामिनो माता-IN पितरौ २, एवं षड्विंशतिः २६, चौराणां पश्चशत्या सह प्रभवः ५०१, सर्वैः ५२७ तैः सह जम्बूकुमारो दीक्षां ललो, मुक्तिं गतः। येन जम्बूकुमारेण नवपरिणीता अष्टौ कन्याः, नवनवतिवर्णकोट्यश्च त्यक्ताः, पुनश्चरमकेवली जातः । श्रीमहावीराच्चतुःषष्टिवर्षे ६४ सिद्धः। यस्मिन मुक्तिं गते एतानि दश वस्तूनि विच्छेदं गतानि । तथाहिमनःपर्ययज्ञानम् १, परमावधिज्ञानम् २, पुलाकलब्धिः ३, आहारकशरीरम् ४, क्षपकश्रेणिः ५, उपशमश्रेणिः। |६, जिनकल्पमार्गः ७, परिहारविशुद्धिचारित्रं सूक्ष्मसंपरायचारित्रं यथाख्यातचारित्रम् इति संयमत्रिकम् ८ केवलज्ञानम् ९, सिद्धिगमनम् १० इति। श्रीजम्बूस्खामिनोऽहोऽधिकं सौभाग्यम्, यतो यं पतिं प्राप्य अद्यापि शिवश्रीरन्यं पतिं न वाञ्छति । पुनर्जम्बूसमः कोऽपि ईदृशः कोपालो 'न भूतो न भविष्यति' यश्चौरानपि मोक्षमागवाहकान साधून अकरोत् । पुनर्जम्बूकुमारो वणिगजातिवादू महालोभी, यतो मुक्तिनगरे प्रविश्य, अनन्त
धज्ञानम् , परमावविज्ञान चारित्रं सक्ष्मसंपरायचाकिजेसीभाग्यम, यतो
For Private and Personal Use Only