________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
कल्पसूत्र
॥२६८॥
कल्पद्रुम | कलिका | वृत्तियुक्त. व्याख्या.
थेण वा, निग्गंथीए वा जाव-पडिलेहिअवे भवइ । से तं पणगसुहमे २॥ से किं तं बीअसुहुमे ? बीयसुहुमे पंचविहे पण्णत्ते, तं जहा-किण्हे जाव-सुकिल्ले । अत्थि बीअसुहुमे कपिणयासमाणवण्णए नामं पन्नत्ते, जे छ उमत्थेणं निग्गंथेण वा, निग्गंथीए वा जाव-पडिलेहियत्वे भवइ । से तं बीअसुहुमे ३ ॥ से किं तं हरियसुहुमे ? हरियसुहुमे पंचविहे पण्णते, तं जहा-किण्हे, जाव-सुकिल्ले । अस्थि हरिअसुहुमे पुढवीसमाणवण्णए नाम पण्णत्ते, जे निग्गंथेण वा, निग्गंथीए वा अभिक्खणं २ जाणियवे, पासियत्वे, पडिलेहियावे भवइ । से तं हरियसुहुमे ४ ॥
अत्र शिष्यः पृच्छति-हे गुरो ! कानि तानि प्राणसूक्ष्माणि? गुरुर्वदति-प्राणसूक्ष्माणि पश्चप्रकाराणि । तान्युशाच्यन्ते-कृष्णानि १, नीलानि २, लोहितानि-रक्तानि ३, हारिद्राणि-पीतानि ४, शुक्लानि ५ । तानि 'अणुद्धरी
इति जातीयानि कन्थुकानि, या कन्युकजातिरचलमाना स्थिरा सती उद्धर्तुं न शक्यते तस्मादनुद्धरी कन्थुकजातिः कथ्यते।या छद्मस्थसाधुभिः, साध्वीभिश्च वारं वारं ज्ञातव्या-प्रतिलेखितव्या, हे शिष्य ! तत् प्राणसूक्ष्म
॥२६॥
For Private and Personal Use Only