________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं ॥५७॥
तथा पुण्याऽऽत्मनायोग्या इत्यर्थः । पुनरपि कीदृशी अस्ति ? यस्याः शय्याया उभयपावें वर्णमयी पावर्तते. उत्प
कल्पद्रुम लेऽपि स्वर्णमये स्तः, प्रवाल-रत्नमयाश्चत्वारः पादाः सन्ति, पट्टसूत्रमयीडोरिकया विचित्रभक्त्या गुन्धिताऽस्ति। कलिका हंसपक्षिणः पश्मभिः, तथाऽर्कतूलैर्वा भृता उपरि शयनीया प्रस्तरिताऽस्ति । पुनरपि यस्यां शय्यायाम् उभयपाचे वृत्तियुक्तं. शरीरप्रमाणे गिन्दुपके वर्तेते, शीर्षस्थिती पदस्थितौ च गिन्दुपके वर्तेते, अत एव कारणाद् उभयपार्धाभ्यां
व्याख्या. शय्या उन्नताऽस्ति । मध्ये निम्नाऽस्ति । गङ्गानधास्तटस्य वालुकायां चरणे दत्ते सति यादृशं नम्रत्वं जायते ताहशम् एव तस्यां शय्यायां सुकुमालत्वं वर्तते । पुनरपि या शय्या सम्यग् दुकूलपट्टेन (क्षौम-उज्वलवस्त्रेण) आच्छादिताऽस्ति । यदा तस्यां शय्यायाम् आसनम् , शयनं च क्रियते तदा दूरीक्रियते । अन्यथा सा सम्यग रजस्त्राणेन-रजादिरक्षणार्थवस्त्रेण-आच्छादिता वर्तते । पुनः सा खवा रक्तवस्त्रेण शय्याप्रमाणेन पटेनाऽऽच्छादिताऽस्ति । पुनरपि सा शय्या कीदृशी अस्ति ? सुरम्या-अत्यन्तरमणीया, यादृशं वुलगारचर्म भवति । अथवा रूतं यादशं भवति । बूरो वनस्पतिविशेषः, तादृशम् । नवनीतसदृशम् । अर्कतुलसदृशं यस्याः शय्यायाः स्पों वर्तते। तथा सुगन्धानि पुष्पाणि, पूर्णानि उपरि धृतानि सन्ति । पुष्पैः, चूर्णैः पूजिताऽस्ति । तस्यां शय्यायां त्रिशला , ॥ ५७॥ क्षत्रियाणी मध्यरात्रौ नाऽत्यन्तं सुप्ता, नाऽत्यन्तं जाग्रती, किञ्चित् सुप्ता, किञ्चिद् जाग्रती सती चतुर्दश महाखमान् पश्यति तदुच्यते-गय-वसह-सीहं' इत्यादि ॥ ३२ ॥ अत्र आदिनाथस्य जनन्या प्रथमं वृषभो दृष्टः ।
For Private and Personal Use Only