________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशाधूपादीनां धूपेन धूपितम् , मघमघायमानमस्ति । सुगन्धद्रव्याणां कस्तूरी-कर्परादीनां गुटिका इव तद्गृहम् अतीव सुगन्धं वर्तते, इति अनेन वासभवनं वर्णितम् अस्ति ॥ अथ यस्यां शय्यायां सुप्ता त्रिशला स्वप्नान् पश्यति तां शय्यां श्रीभद्रबाहुखामी वर्णयतितंसि तारिसगंसि सयणिजंसि सालिंगणवदिए उभओ विवोअणे, उभओ उन्नए, मज्झेण य गंभीरे, गंगापुलिणवालुअउद्दालसालिसए, ओअविय-खोमिअ-दुगुल्लपट्टपडिच्छन्ने, सुविरइअरयत्ताणे, रत्तंसुयसंवुए, सुरम्मे, आईणगरूअबूरणवणीअतूलतुल्लफासे, सुगंधवरकुसुमचुन्नसयणोवयारकलिए, पुवरत्ता-वरत्तकालसमयंसि सुत्त-जागरा ओहीरमाणी, ओहीरमाणी इमे एयारूवे, ओराले, कल्लाणे जाव-चउद्दस महासुमिणे पासित्ता णं पडिबुद्धा, तं जहागय-वसह-सीह-अभिसेय-दाम-ससि-दिणयरं झयं कुंभं । पउमसर-सागर-विमाण (भवण)-रयणुच्चय-सिहिं च ॥ १॥ ३२॥ यस्यां शय्यायांत्रिशला सुप्ताऽस्ति सा शय्या कीदृशी अस्ति? यस्याः स्वरूपं दृष्टमेव ज्ञायते, न वर्णयितुं शक्यते,
For Private and Personal Use Only