SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir श्रीमहावीरस्य जनन्या पूर्व सिंहो दृष्टः। द्वाविंशतितीर्थकराणां जननीभिः प्रथम गजो दृष्टः । तेन कारणेन बहुपाठरक्षणार्थ पूर्व गज एव वर्णितः तए णं सा तिसला खत्तिआणी तप्पढमआए तओयं चउदंतमूसियगलिअविपुलजलहर-हारनिकर-खीरसागर-ससंककिरण-दगरय-रययमहासेलपंडुरतरं, समागयमहुयरसुगंधदाणवासियकपोलमूलं, देवरायकुंजरवरप्पमाणं पिच्छइ । सजलघणविपुलजलहरगजियगंभीरचारुघोसं, इभं सुभं, सवलक्खणकयंवियं, वरोरूं ॥ १॥ ३३ ॥ तत्र चतुर्दशखमेषु आदौ गजो दृष्टः । स गज ईदृशोऽस्ति-ततो विस्तीर्णम् ओजो यस्य स ततोजाः । पुनश्चतुर्दन्तोऽस्ति । पुनरपि यादृशो वर्षित्वा महामेघो धवलवर्णो भवति तादृशो धवलोऽस्ति । पुनरपि स गजः कीदृशोऽस्ति ? मुक्ताहारनिकरवत्, क्षीरवत्, क्षीरसमुद्रवत् , चन्द्रकिरणवत्, जलानां कणवत्, रूप्यपवंतवैताख्यवद् धवलवर्णोऽस्ति । पुनरपि स गजः कीदृशोऽस्ति ? यस्य कपोलमूले सुगन्धमदेनाऽऽकर्षिता भ्रमरा आगत्य गुञ्जन्ति । साक्षाद् इन्द्रमहाराजस्य हस्ती इव वर्तते । पुनरपि यो गज एतादृशं शब्दं करोति यादृशं For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy