________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं
॥ ५८ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सजलस्य महामेघस्य गजरवं भवति, एतादृशं गर्जारवं कुर्वन्तं गजम् अतीव शान्तम्, एकसहस्राऽष्टोत्तरलक्षणसहितम्, पीनकुक्षिं त्रिशला गजं पश्यति ॥ १ ॥ ३३ ॥ अथ द्वितीयखमे वृषभं पश्यति - तओ पुणो धवलकमलपत्तपयराइरेगरूवप्पभं, पहासमुदओवहारेहिं सबओ चेव दीवयंतं, अइसिरिभर पिल्लणाविसप्पंत-कंत-सोहंतचारुककुहं, तणु-सुद्ध - सुकुमाललोमनिद्धच्छवि, थिरसुबद्धमंसलो - वचिअ - लट्ठ - सुविभत्तसुंदरंगं पिच्छड़, घण-वह- लट्ठ - उकिटु - विसिटु-तुप्पग्गतिक्खसिंगं, दंतं सिवं समाणसोभंतसुद्धदंतं वसहं, अमियगुणमंगलमुहं ॥ २ ॥ ३४ ॥
ततः पुनः सा त्रिशला वृषभं पश्यति । कीदृशं वृषभम् ? धवलकमलपत्राणां प्रकरादपि अधिक श्वेतवर्णम् । पुनरपि यो वृषभः खकीयप्रभासमूहेन दश अपि दिशान्तरालान् दीपयति । पुनरपि यस्य वृषभस्य अधिकशोभाभरेण स्फुरन्ती स्कन्धप्रदेशे स्कूम्भिका विराजते । पुनरपि यस्य शरीरे सूक्ष्माणि निर्मलानि रोमाणि वर्तन्ते । तेषां रोमणाम् अपि प्रभा ईदृशी शोभते यथा तैलादीना ओपिता इव । तथा तस्य वृषभस्य स्थिरं शरीरम् अतीव सुन्दरम् । यत्र चाङ्गे उपाङ्गे कृशत्वम्, पुष्टत्वं वा युज्यते तदङ्गोपाङ्गं तादृशम् एव विभाति । पुनरपि यस्य वृषभस्य उभेऽपि शृङ्गेऽतीवढढे, वर्तुले, महाशोभायुक्ते, उत्कृष्टे, मलादिरहिते, तैलादिना
For Private and Personal Use Only
कल्पद्रुम कलिका
वृत्तियुक्तं. व्याख्या.
३
॥ ५८ ॥