SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ओपिते इव तीक्ष्णे शृङ्गे श्यामे राजेते । पुनरपि यो वृषभो दुर्दान्तो नास्ति । यस्य वृषभस्य मुखे सुमनाः, शोभमानाः, उज्वलाः, मुक्ताफलमाला इव दन्ता विराजन्ते । एतादृशं वृषभम् अनेकगुणानाम् , मङ्गलानां च मुखम् इव द्वितीयखमे त्रिशला पश्यति ॥२॥ ३४ ॥ तओ पुणो हारनिकर-खीरसागर-ससंककिरण-दगरय-रययमहासेलपंडुरंग (पं० २००॥ )रमणिजं पिच्छणिजं, थिर-लट्ठ-पउटुं वट्ट-पीवर-सुसिलिट्ठ-विसिट्ठ-तिक्ख-दाढाविडंविअमुहं, परिकम्मिअजच्चकमलकोमलप्पमाणसोभंत-लट्ठ-उटुं, रत्तुप्पलमउअ-सुकुमालतालु-निल्लालिअग्गजीहं, मूसागयपवरकणगतावियआवत्तायंत-वट्ट-तडिय-विमलसरिसनयणं, विसाल-पीवरवरोळं, पडिपुन्न-विमलखंध, मिउ-विसय-सुहम-लक्खणपसत्थ-विच्छिन्नकेसराडोवसोहियं, ऊसिय-सुनिम्मिअ-सुजात-अप्फोडियलांगुलं, सोम, सोमागारं, लीलायंतं, जंभायंते नहयलाओ ओवयमाणं, नियगवयणं उवयंतं पिच्छइ, सा गाढ-तिक्खग्गनहं सीहं वयणसिरीपलवपत्तचारुजीहं ॥३॥३५॥ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy