________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पमूत्रं ॥१२७॥
तृणकारेण गृहीतम् , एवं द्वयोरपि दारिद्यं गतम् । ततः पश्चात् खामी अचीवरधारी जातः । अन्ये तीर्थकराः
कल्पद्रुम सर्वेऽपि यावज्जीचं सचीवराः संजाता:-देवदृष्यवस्त्रसहिताः। अथ महावीरस्वामिनः प्रथमं पारणं कांस्यपात्रेसातकलिका तेन स्वामिनासपात्रधर्मो दर्शितः श्रमणो भगवान महावीरो द्वादशवर्षाणि षण्मासैः पञ्चदशदिनैश्च अधिकानि वृत्तियुक्त.
व्याख्या. १ एकदा विहरतो भगवतः कदाचिद् गङ्गातटे सूक्ष्ममृत्तिकाप्रतिविम्बितपदपतिषु चन्द्र-ध्वज-अङ्कशादीनि लक्षणानि निरीक्ष्य पुष्यनामा सामुद्रिकश्चिन्तयामास-यदयं एकाकी कोऽपि चक्रवर्ती गच्छति, तत्र गत्वा अस्य सेवां करोमि यथा मम महानुदयो भवति इति त्वरितं पदानुसारेण भगवत्पार्श्वमागतो भगवन्तं निरीक्ष्य दध्यौ, अहो! मया वृथैव महता कष्टेन सामुद्रिकमधीतम् । यदि ईदृग्लक्षणलक्षितोऽपि श्रमणो भूत्वा ब्रतकष्टं समाचरति तदा सामुद्रिकपुस्तक जले क्षेप्यमेव, इतश्च दत्तोपयोगः शक्रः शीघ्र तत्राऽऽगत्य भगवन्तं अभिवन्द्य पुष्पं उवाच, भोः! भोः! सामुद्रिक ! मा विषीद सत्यमेवैतत् तव शास्त्रं यदयं अनेन लक्षणेन जगत्रयस्यापि पूज्यः, सुरासुराणां अपि स्वामी सर्वोत्तमसंपदाश्रयः तीर्थेश्वरो भविष्यति। किंच-"कायः खेदमलामय-विवर्जितः श्वासवायुरपि सुरभिः । रुधिरामिषमपि धवलं गोदुग्ध
॥१२७॥ सहोदरं नेतुः॥१॥” इत्यादीन्यपरिमितानि अस्य बाह्याभ्यन्तराणि लक्षणानि केन गणयितुं शक्यानि ? इत्यादि वदन् पुष्पं मणि-कनकादिभिः समृद्धिपात्रं विधाय शक्रः स्वस्थानं ययौ, सामुद्रिकोऽपि प्रमुदितः स्वदेशं गतः॥
For Private and Personal Use Only