________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र
कसब्रुम कलिका वृचियुक्त. व्याख्या
॥२७८॥
अर्थः-वर्षाकाले स्थितानां साधूनाम्, साध्वीनां चामत्रकत्रितयं गृहीतुं कल्पते उच्चारस्य बृहन्नीतेरमन्त्रकम् १. तथा प्रश्रवणामत्रकम् २, तथा श्लेष्मामत्रकम् ३ कल्पते। एकविंशतितमी समाचारी ॥ २१॥
अथ लुश्चनविचारप्रतिपादिका द्वाविंशतितमी समाचारी कथ्यतेवासावासं पज्जोसवियाणं नो कप्पइ निग्गंथाण वा, निग्गंथीण वा परं पज्जोसवणाओ गोलोमप्पमाणमित्ते वि केसे तं रयणि उवायणावित्तए । अजेणं खुरमुंडेण वा, लुक्कसिरएण वा होइयवं सिया । पक्खिया आरोवणा, मासिए खुरमुंडे, अद्धमासिए कत्तरिमुंडे, छम्मासिए लोए, संवच्छरिए वा थेरकप्पे ॥ ५७॥
अर्थः-वर्षाकाले स्थितानां साधूनाम् ,साध्वीनां च पर्युषणात् परम्-आषाढचतुर्मासात् परं,चातुर्मासं यावत् सामर्थ्यसद्भावे सदालोचः कल्पते-ध्रुवलोचः कल्पते, गोलोमप्रमाणमात्रेष्वपि केशेषु रोमाणिरक्षितुंन कल्पते, जिन
कल्पिना साधुना ध्रुवलोचिना भाव्यम् । स्थविरकल्पिना साधुना सामर्थ्यसद्भावे आषाढचतुर्मासादारभ्य मासचतुनष्टयं यावद् ध्रुवलोचिना भाव्यम् । असमर्थेनाऽपि पर्युषणाप्रतिक्रमणरात्रिने उल्लङ्घनीया, पर्युषणापर्वतः पूर्वमेव बालोचः कर्त्तव्यः, कारयितव्यः।अयमभिप्रायः-पर्युषणापर्वणि अवश्यं लोचं विना प्रतिक्रमणं न कल्पते। वर्षाकाले
॥२७८॥
For Private and Personal Use Only