________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं
कलिका
॥६८॥
देवदुंदुहिमहारवेणं सयलमवि जीवलोयं । पूरयंतं, कालागुरुपवर-कुंदुरुक-तुरुक्क-डज्झतधूव- कल्पद्रुम वाससंगउत्तममघमघंतगंधुद्भुयाभिरामं निच्चालोयं सेयं सेयप्पभं सुरवराभिरामं पिच्छइ सा
वृत्तियुक्त. साओवभोगं वरविमाणपुंडरियं ॥ १२ ॥ ४४ ॥
व्याख्याततः सा त्रिशला विमानवरपुण्डरीकं निरीक्षति । यथा कमलेषु पुण्डरीकम् उत्कृष्टम् , तथा विमानेषु पुण्डरीकम् इव विराजते । कीदृशं तद्विमानम् ? यस्य उद्यत्सूर्यमण्डलवद् देदीप्यमाना शोभा वर्तते । पुनर्यस्मिन् | विमानेऽष्टोत्तरसहस्रं स्वर्ण-रत्नमयाः स्तम्भा विद्यन्ते । पुनर्यदू विमानम् आकाशस्य प्रदीपमिव विराजते । पुनयस्मिन् विमानमध्ये वर्णमयप्रतरेषु नागफणाऽऽकारकीलकेषु स्थाने स्थाने दिव्यपुष्पाणां मालाः, मुक्ताफलादीनां च मालाः स्थापिताः सन्ति । पुनर्यस्मिन् विमाने भित्तिकायाम्-ईहामृगाणाम् , वृकाणां रूपाणि, वृषभाणां रूपाणि, तुरङ्गमाणां रूपाणि, नरमगरमत्स्यानांरूपाणि; पक्षिणांभारण्ड-गरुड-मयूरकादीनां रूपाणि, सर्पाणां रूपाणि, किन्नराणां रूपाणि, कस्तूरिकामृगाणां रूपाणि, अष्टापदानाम्, शार्दूल-सिंहानां रूपाणि, कुञ्जराणां रूपाणि, वनलतानां रूपाणि, पद्मलतानां रूपाणि चित्रितानि सन्ति । पुनर्यस्मिन् विमाने नाटकं भवति, तस्मिन् नाटके जायमाने विविधानां वादित्राणां संपूर्णः शब्दो नित्यं भवति । पुनर्यस्मिन् विमाने सजलस्य महामेघस्य शब्दवद्
For Private and Personal Use Only