________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गिलन्ति, तिमिङ्गलगिलैः निरुद्धाः येऽपरान् मत्स्यान निरुन्धन्ति महाशरीरत्वात् , तथा लघुमत्स्याः, तिलतिलका मत्स्यविशेषाः, एते सर्वेऽपि यदा परस्परं मिलन्ति, क्रीडन्ति तदा तेषां पुच्छस्याऽऽस्फालनात् पानीयस्य फेनानि प्रादुर्भवन्ति, तानि कल्लोलैः कृत्वा तटे आगत्य पतन्ति, पुनस्तेषां फेनानां पुञ्जो जातोऽस्तिः स पुत्रः कर्पूरपुञ्जसदृशो दृश्यते । पुनर्यस्मिन् समुद्रे महानद्यो गङ्गा-सिन्धु-सीता-सीतोदादयो महावेगेन आगत्य पतन्ति एतादृशं क्षीरसमुद्रं पश्यति ॥ ११ ॥ ४१ ॥ इति एकादशः स्वप्नः । अथ द्वादशविमानखमवर्णनम् आहNI तओ पुणो तरुणसूरमण्डलसमप्पभं दिप्पमाणसोहं उत्तमकंचणमहामणिसमूहपवरतेयं अट्ठ| सहस्सदिप्पंतनहप्पईवं, कणगपयरलंबमाणमुत्तासमुजलं, जलंतदिवदामं, इहामिग-उसभ
तुरग-नर-मगर-विहग-वालग-किन्नर-कर-सरभ-चमर-संसत्तकुंजर-वणलय-पउमलय
भित्तिचित्तं, गंधवोपवजमाणसंपुण्णघोसं, निच्चं सजलघणविउलजलहरगज्जियसद्दाणुणाइणा IN १. यद्यपि गङ्गाद्या नद्यः क्षीरसागरे न पतन्ति, तथापि शास्त्रकारेण समुद्रवर्णने लवणसमुद्रवत् समुद्रत्वेन समानत्वादू नद्या अवपातना
देवर्णनं कृतं तद् युक्तमेव.
For Private and Personal Use Only