________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
विइक्वंताई, दसमस्स वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ ॥ १८४ ॥
अर्थः तस्मिन् काले, तस्मिन् समये अर्हन अरिष्टनेमिः त्रिशतवर्षाणि कुमारवासे उषित्वा, चतुःपञ्चाशद् दिनानि छद्मस्थावस्थायां स्थितः सन् चारित्रं प्रपाल्य देशोनं सप्तशतवर्ष केवलं प्रपाल्य एवं सर्वमेकसहस्रवर्षप्रमाणम् आयुः संपाल्य वेदनीयाऽयुर्नाम-गोत्र-कर्मणां नाशं कृत्वा, अवसर्पिणीकालस्य चतुर्थे अरके बहुनि व्यतीते सति उष्णकालस्य चतुर्थे मासे, अष्टमे पक्षे आषाढस्य सिते पक्षे अष्टमीदिवसे गिरिनारपर्वतोपरि पञ्चशतषत्रिंशत्साधूनां परिवारेण सहित एकमासस्य चतुर्विधाहारं छित्त्वा चित्रानक्षत्रे चन्द्रसंयोग प्राप्ते सति मुक्ति गतः । अहंतोऽरिष्टनेमेर्मुक्तिगमनादनन्तरं चतुरशीतिसहस्रनवशताशीतिवर्षेषु व्यतीतेषु सत्सु कल्पादिसूत्रं पुस्तकेषु लिखितम् । इत्यनेन प्रकारेण श्रीपार्श्वनाथ नेमिनाथयोः पञ्च पञ्च कल्याणकानि व्याख्यातानि ॥ अथ तीर्थकराणां सर्वेषाम् अन्तरकालः कथ्यतेनमिस्स णं अरहओ कालगयस्त जाव-सबदक्खप्पहीणस्स पंच वाससयसहस्साइं, चउरासीइं च वाससहस्साई नव य वाससयाई विइक्कंताई, दसमस्स य वाससयस्स अयं असी१. केचिद् अत्र षष्ठं व्याख्यानं समापयन्ति, अग्रे चतुर्विशतितीर्थकराणाम् अन्तरकालं सप्तमे व्याख्याने वाचयन्ति ।।
For Private and Personal Use Only