SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पद्रुम कलिका बृचियुक्तं व्याख्या. कल्पसूत्र | द्वादशभिर्वधैः मुक्तिमार्गो व्यूढः, एषा पर्यायान्तकृतभूमिः कथ्यते ॥ अथ भगवतो निर्वाणकल्याणं कथ्यते॥१८६॥ तेणं कालेणं तेणं समएणं अरहा अरिटुनेमी तिणि वाससयाई कुमारवासमझे वसित्ता चउपन्नं राइंदियाई छउमत्थपरिआयं पाउणित्ता देसूणाई सत्त वाससयाइं केवलिपरिआयं पाउणित्ता परिपुण्णाई सत्तवाससयाई सामण्णपरिआयं पाउणित्ता एगं वाससहस्सं सवाउअं पालइत्ता खीणे वेयणिज्जाउयनामगुत्ते इमीसे ओसप्पिणीए दूसमसुसमाए समाए बहुविइकंताए जे से गिम्हाणं चउत्थे मासे अट्ठमे पक्खे आसाढसुद्धे तस्स णं आसाढसुद्धस्स अट्ठमीपक्खेणं उप्पिं उजिंतसेलसिहरंसि पंचहिं छत्तीसेहिं अणगारसपहिं सद्धिं मासिएणं भत्तेणं अपाणएणं चित्तानक्खत्तेणं जोगमुवागएणं पुत्वरत्तावरत्तकालसमयंसि नेसज्जिए कालगए (यं० ८००) जाव सव्वदुक्खप्पहीणे ॥ १८३ ॥ अरहओ णं अरिटनेमिस्स कालगयस्स जाव सबदुक्खप्पहीणस्स चउरासीइं वाससहस्साई विइकंताई, पंचासीइमस्स वाससहस्सस्स नव वाससयाई ॥१८६॥ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy