________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सया (१०००) विउलमईणं, अट्ठसया (८००) वाईणं, सोलससया (१६०० ) अणुत्तरोववाइआणं, पन्नरस समणसया (१५००) सिद्धा, तीसं (३०००) अजियासयाइं सिद्धाई ॥ १८९ ॥ अरहओ णं अरिट्टनेमिस्स दुविहा अंतगडभूमी हुत्था, तंजहा-जुगंतगडभूमी, परियायंतगडभूमी - जाव अट्टमाओ पुरिसजुगाओ जुगंतगडभूमी, दुवासपरिआए अंतमकासी ॥ १८२ ॥
अर्हतो अरिष्टनेमेः अष्टादशगणधरा अष्टादशगणा वभूवुः, अर्हतो अरिष्टनेमेर्वरदत्तप्रमुखाः १८००० अष्टादश सहस्रप्रमिताः स्वहस्तदीक्षिताः साधुसम्पत् संजाता । अर्हतोऽरिष्टनेमेः आर्ययक्षिणीप्रमुखा ४०००० च त्वारिंशत्सहस्रं साध्वीनां सम्पत् संजाता । अर्हतोऽरिष्टनेमेर्नन्दप्रमुखा एकलक्षएकोनसप्ततिसहस्र १६९००० प्रमाणा श्रावकाणां संपत्सञ्जाता । अर्हतोऽरिष्टनेमेः त्रिलक्षषत्रिंशत्सहस्त्र ३३६००० प्रमाणा श्राविकाणां संपत्सञ्जाता । अर्हतोऽरिष्टनेमेः चतुःशतप्रमाणा चतुर्दशपूर्वधराणां संपत्, पञ्चदशशतप्रमाणा अवधिज्ञानिनां संपत्, पञ्चदशशतप्रमाणा केवलिनां संपत्, पञ्चशतदशप्रमाणा वैक्रियलब्धिधारिणां संपद् आसीत् । दशशतं विपुलमतयः, अष्टशतं वादिनः, षोडशशतं पञ्चानुत्तरगामिनः, पञ्चदशशतं साधवस्सिद्धाः, साध्वीनां त्रिश तशती सिद्धा, श्रीनेमीश्वरस्य अष्ट पट्टधारिणः मुक्तिं गताः, एषा युगान्तकृतभूमिः, केवलज्ञानोत्पत्यनन्तरं
For Private and Personal Use Only