SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir जमानाः, द्वादशतूर्यैर्वायमानाः, शस्त्रैः, सन्नाहै ताः, वीरपुरुषैराश्रिता अष्टोत्तरशतं रथाः प्रचलन्ति । ततः पश्चात् संनद्धबद्धाः, सर्वाङ्गसुन्दराः अष्टोत्तरशतवीरपुरुषाः संचरन्ति । ततोहस्तिनः सिन्दूर-तैलपूजितकुम्भाः, स्वर्णघण्टाभिर्विराजमानाः संचरन्ति । ततः सहस्रयोजनोचो रत्नजटितः इन्द्रध्वजः प्रचलति । तदनन्तरं शङ्कधराः, चक्रधराः, हलधराः, मुखमाङ्गलिकाः, वर्धमाना-लघुकुमारान् शृङ्गार्य स्कन्धे आरोहयित्वा प्रचलन्ति ते वर्धमानाः उच्यन्ते, ते प्रचलन्ति । ततः पुष्यमाणाः राज्ञां विरुदावली त्रुवन्ति । ततो घण्टवादकाः इत्यादिजनै-- जय-जयशब्दैः स्तूयमानः श्रीवर्धमानः शिबिकायां स्थितो मनुष्यैः, देवैपरिवृतः पदे पदे दानं ददानः, पृष्टतो राज्ञा नन्दिवर्धनेन गजारूढेन गम्यमानः क्षत्रियकुण्डग्राममध्ये ईदृशेन आडम्बरेण निःसरति । तदा सर्वे जना एवं वदन्ति जय जय नंदा! जय जय भद्दा ! भदं ते, जय जय खत्तियवरवसहा! अभग्गेहिं नाण-दसणचरित्तेहिं अजियाइं जिणाहि इंदियाई, जियं च पालेहि समणधम्म, जियविग्यो वि य वसाहि तं देवसिद्धिमझे, निहणाहि रागदोसमल्ले तवेणं, धिइधणियबद्धकच्छे मदाहि अटु कम्मसत्तू झाणेणं उत्तमेणं सुक्केणं, अप्पमत्तो हराहि आराहणपडागं च वीर ! तेलुक्करंगमञ्झे, पावय For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy