SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पमूत्र कल्पद्रुम कलिका ॥१२०॥ वृत्तियुक्त. व्याख्या. वितिमिरमणुत्तरं केवलवरणाणं, गच्छ य मुक्खं परमपयं जिणवरोवइटेण मग्गेणं अकुडिलेणं, हंता परीसहचमूं , जय जय खत्तियवरवसहा ! बहूई दिवसाई, वहुई पक्खाई, वहुई मासाई बहूई उऊई, बहूई अयणाई, बहूई संवच्छराई, अभीए परिसहोवसग्गाणं, खंतिखमे भयभेरवाणं धम्मे ते अविग्धं भवउ त्ति कटु जयजयसई पउंजंति ॥ १०८ ॥ ते लोकाः किं वदन्ति-अहो क्षत्रियवरवृषभ! जयजय, वृद्धि प्राप्नहि, ते भद्रं कल्याणं भवतु, अभग्नैः ज्ञानदर्शन-चारित्रैर्जेतुम् अशक्यानि इन्द्रियाणि च, पुनर्मनश्च एनेषां जयं कुरु, जितं खवशीकृतं साधुधर्म पालय । पुनः हे स्वामिन् ! जितविघ्नः सन श्रमणधर्म साधय, देवसिद्धानां मध्ये । पुनः उत्कृष्टेन तपसा. राग-द्वेषशत्रून युद्धं कृत्वा जहि घातय, संतोषेण धैर्येण कक्षां बवा अष्टकर्मरूपशत्रून मर्दय । तथा उत्कृष्टेन शुक्लध्यानेन खामिन् ! त्रैलोक्यरङ्गमण्डपे आराधनापताकां प्राप्नुहि । पुनः अप्रमत्तो भूत्वा आवरणैः रहितं संपूर्णकेवलज्ञानं प्राप्नुहि, परम् उत्कृष्टं मोक्षपदं त्वं याहि, पुनः ऋषभादिजिनवरैः कथितं ज्ञान-दर्शन-चारित्ररूपरत्नत्रयाऽऽराधनेन सरलम् । द्वाविंशतिपरीषदशत्रुसेनां जित्वा बहनि दिवसानि, बहन पक्षान, बहून् मासान् , यावद् यहन् ऋतृन , यावद् बहनि उत्तरायण-दक्षिणायनलक्षणानि अयनानि । यावद् मासद्वयेन ऋतुर्भवति, ॥१२॥ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy