________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मासषट्केन एकम् अयनं भवति । एवं बहन ऋतृन् , बहनि अयनानि यावत् परीषहोपसर्गेभ्यो निर्भयः सन् क्षमया सर्व भय-भैरवादिकं सम्यक प्रकारेण सहमानः साधुधर्म पालय, तब सदा निर्विघ्नं भवतु, एवं सर्वेऽपि लोकाः, खजनाश्च वदन्तितए णं समणे भगवं महावीरे नयणमालासहस्सेहिं पिच्छिजमाणे, पिच्छिजमाणे, वयणमालासहस्सेहिं अभियुवमाणे, अभिथुवमाणे, हिअयमालासहस्सेहिं उण्णंदिजमाणे, उण्णं दिजमाणे, भणोरहमालासहस्सेहिं विच्छिप्पमाणे, विच्छिप्पमाणे, कंतिरूवगुणेहिं पत्थिजमाणे, पत्थिजमाणे, अंगुलिमालासहस्सेहिं दाइजमाणे, दाइज्जमाणे दाहिणहत्थेणं बहूणं णर-णारिसहस्साणं अंजलिमालासहस्साइं पडिच्छमाणे, पडिच्छमाणे, भवणयंतिसहस्साइं समइच्छममाणे, समइच्छममाणे, तंती-तल-ताल-तुडियगीयवाइअरवेणं महुरेण य, मणहरेण जयजयसदघोसमीसिएणं मंजुमंजुणा घोसेण य पडिबुज्झमाणे पडिबुज्झमाणे, सविडीए, सबजुईए, सबबलेणं, सबवाहणेणं, सबसमुदाएणं, सवायरेणं, सबविभूईए, सबविभूसाए, सबसंभमेणं,
For Private and Personal Use Only