________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र
कल्पद्रुम
॥१२॥
कलिका वृत्तियुक्तं. व्याख्या.
सवसंगमेणं, सवपगईहिं, सवणाडपहि, सवतालायरेहि, सवावरोहेणं, सवपुष्फ-वत्थ-गंधमल्ला-ऽलंकारविभूसाए, सवतुडियसहसणिणाएणं, महया इड्डीए, महया जुईए, महया वलेणं, महया वाहणेणं, महया समुदएणं, महया वरतुडियजमगसमगप्पवाइएणं, संख-पणव-पडह-भेरि-झल्लरि-खरमुहि-हुडुक्क दुंदुहिणिग्घोसणाइअरवेणं कुंडपुरं णगरं मज्झमज्झेणं णिगच्छइ, णिग्गच्छित्ता जेणेव णायसंडवणे उज्जाणे, जेणेव असोगवरपायवे, तेणेव उवागच्छइ ॥ ११३ ॥ उवागच्छित्ता असोगवरपायवस्स अहे सीयं ठावेइ, ठावित्ता सीयाओ पच्चोरुहइ, पच्चोरुहित्ता सयमेव आभरणमल्लालंकारं ओमुयइ, ओमुइत्ता सयमेव पंचमुट्ठियं लोयं करेइ, करित्ता छट्टेणं भत्तेणं अपाणएणं हत्थुत्तराहिं णक्खत्तेणं जोगमुवागएणं एगं देवदूसमादाय एगे अबीए मुंडे भवित्ता आगाराओ अणगारियं पब्बइए ॥ ११४ ॥ ततः पश्चाद् भगवान् स्थाने स्थाने मनुष्याणां वृन्दानि तेषां लोचनसहस्रेण विलोक्यमानः, पुनर्लोकानां
१२२॥
For Private and Personal Use Only