SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दीक्षां गृहीत्वा पुष्करवरद्वीपे वैताठ्यपर्वतस्य पार्श्वे हेमशैलपर्वतस्योपरि कायोत्सर्ग स्थितः। तस्मिन् समये कमठ-10 जीवो पञ्चम नरकान्निर्गत्य सर्पस्तत्रैव पर्वते सञ्जातोऽस्ति । इति चतुर्थो भवः। तेन सर्पण स साधुः दृष्टः। तदा पूर्वभववैरवशात् शरीरे चूडांभृत्वा वेष्टयित्वा दष्टः। तदा साधुः कालं कृत्वा पञ्चमभवेद्वादशमे देवलोके अच्युतनाग्नि देवत्वेनोत्पन्नःस सोऽपि मृत्वा पश्चमनरकभूमौ नारको जातः। इति पञ्चमः भवः। अथ पुनःमरुभूतिजीवो देवलोकात् च्युत्वा षष्ठे भवे अस्मिन्नेव जम्बूद्वीपे पश्चिममहाविदेहे गन्धलावतीबिजये शुभङ्करायां नगर्या वज्रवीर्यो राजा, लक्ष्मीवती तस्य राज्ञी, तत्कुक्षौ पुत्रत्वेन उत्पन्नः। तस्य पुत्रस्य वज्रनाभ इति नाम प्रतिष्ठितम् । अनुक्रमेण पित्रा दत्तं राज्यं वज्रनाभो यौवनावस्थायां प्रपालयन् विषयसौख्यानि भुञ्जन सुखेन तिष्ठति । एकदा तत्रोद्याने क्षेमकरनामा तीर्थकरः समवसृतः । वज्रनाभो राजा तीर्थंकरं वन्दित्वा तद्देशनां श्रुत्वा सर्वमनित्यं ज्ञात्वा संसारमसारं परिचिन्त्य पुत्राय राज्यं समर्प्य क्षेमङ्करतीर्थंकरस्यैव पावें दीक्षां गृहीत्वा सर्वाचारविचारं शास्त्रसूत्रं अधीत्य चारणलब्ध्या विहरन् वज्रनाभराजर्षिः सुकच्छविजयमध्यवर्तिज्वलनपर्वते कायोत्सर्ग स्थितः । तदा कमठस्य जीवः पश्चमनरकान्निर्गत्य बहून भवान् भ्रान्त्वा तत्रैव पर्वते भिल्लत्वेन उत्पन्नोऽस्ति । इति षष्ठो भवः । तेन च आखेटकनिमित्तं गच्छता स साधुदृष्टः, पूर्वभववैरवशात् एकेन बाणेन साधुयापादितः । ततः साधुः शुभध्यानयोगान्मृत्वा सप्तमे भवे मध्यमवेयके देवत्वेन अवतीर्णः। भिल्लो मृत्वा सप्तमनरकभूमौ नारकः सञ्जातः। इति त्राय राज्यं समर्णनाभो राजा तीर्थकर व्यानि भुञ्जन सुखेन मितिष्ठितम् । अनुक्रमेणा राजा For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy