SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir अस्मिन्नेव जम्बूद्वीप चतुर्दशखमालालबाहुना सुवणवण सुवर्ण कल्पसूत्र ॥१५६॥ सप्तमः भवः । अथ मरुभूतिजीवः अष्टमे भवे अस्मिन्नेव जम्बूद्वीपे पूर्वमहाविदेहे शुभङ्करविजये पुराणपुरे नगरे । कल्पद्रुम कुशलबाहुभूपतिः, तद्राज्ञी सुदर्शना, तयोः पुत्रश्चक्रवर्तित्वेनोत्पन्नः । चतुर्दशखमावलोकनात् चक्रवर्ती जातःकालेका अनुक्रमेण पुत्रे सजाते सति सुवर्णवाहुरिति नाम प्रतिष्ठितं, यौवने वयसि पित्रा कुशलबाहुना सुवर्णबाहुपुत्राय माता वृचियुक्त. व्याख्या. राज्यं अर्पित, सुवर्णबाही राज्यं पालयति सति कियत्सु वर्षेषु गतेषु सत्सु तस्य चक्ररत्नं उत्पन्नं, चक्रेण सुवर्णबाहुः चक्रवर्ती षट्स्खण्डसाधनां कृत्वा चक्रवर्तिपदवीं प्रपाल्य वृद्धावस्थायां चारित्रं गृहीत्वा विंशति स्थानकानि सेवयित्वा एकदा अटव्यां कायोत्सर्गे स्थितः । तदा च सप्तमनरकात् मध्यमायुषं प्रपाल्य कमठजीवस्तस्यां एव अटव्यां सिंहो जातोऽस्ति । इति अष्टमः भवः । तेन सुवर्णबाहुः राजर्षिदृष्टः । तदा पूर्वभववैरवशात् क्रोधेन हस्ततलया विदारितः साधुम॒त्वा नवमे भवे दशमदेवलोके प्राणतनानि देवलोके देवो जातो विंशति सागरायुष्कः । कमठजीवः सिंहोऽपि मृत्वा नरकं गतः । इति नवमः भवः । अथ मरुभूतिजीवः प्राणतदेवलो कात् सम्पूर्ण आयुः प्रपाल्य वामायाः कुक्षौ गर्भवेन अवततार । कमठजीवस्तु एकस्य दरिद्रब्राह्मणस्य गृहे अवतीर्णः । तस्य च बाल्येनैव मातापितरौ विपन्नौ ॥ इति दशमः भवः॥ ॥१५६॥ अथ श्रीपार्श्वनाथस्थ जन्मकल्याणकं सूत्रकारो श्रीभद्रबाहुखामी वदतिपासे णं अरहा पुरिसादाणीए तिन्नाणोवगए आवि हुत्था, तं जहा-चइस्सामि त्ति जाणइ, For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy