________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चयमाणे न जाणइ, चूए मि त्ति जाणइ, तेणं चेव अभिलावेणं सुविणदसण-विहाणेणं सवं दविणसंहरणाइयं जाव-निअगं गिहं अणुपविट्ठा, जाव सुहंसुहेणं तं गम्भं परिवहइ ॥ १५१॥ अर्थ:-श्रीपार्श्वनाथोऽर्हन् पुरुषादानीयः यदा देवलोकात् च्यविष्यति तदा जानाति-अहं देवलोकात् च्यवि-1 च्यामि । परं यदा च्यवति तं समयं न जानाति-समयस्य अत्यन्तसूक्ष्मकालत्वात् । यदा ततश्श्युत्वा मातुर्गमें गर्भत्वेन उत्पद्यते तदाऽपि जानाति-अहं देवलोकात् च्युत्वा अत्र गर्भत्वेन समुत्पन्नः। मति-श्रुति-अवधिज्ञानयुक्तो भवति । अत्र सर्वोऽपि अधिकार:-चतुर्दशखमावलोकनं, भतुरने कथनं, पुनः प्रभाते राज्ञा स्वपलक्षणपाठकानां खमार्थप्रच्छनं, तेभ्यः फलश्रवणं, पश्चाद् इन्द्रस्यादेशात् धनदसेवकैस्तिर्यगजृम्भकदेवैः धनस्य वर्षगं-सर्व श्रीमहावीरस्य इव सूत्रपाठस्तस्यार्थश्च पूर्ववदेव ज्ञेयः। परं-'हडे मे से गन्भे इत्यादिपाठविना सर्व। तथैव व्याख्यानम् ॥
अथ कस्मिन् दिने श्रीपार्श्वनाथस्य जन्म बभूव तदुच्यते । तेणं कालेणं तेणं समएणं पासे अरहा पुरिसादाणीए जे से हेमंताणं दुच्चे मासे तच्चे पक्खे पोसबहुले, तस्स णं पोसबहुलस्स दसमीपक्खे णं नवण्हं मासाणं बहुपडिपुण्णाणं अट्ठ
For Private and Personal Use Only