SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रका ॥१५७॥ INESS माणं राइंदिआणं विइकंताणं पुवरत्तावरत्तकालसमयंसि विसाहाहिं नक्खत्तेणं जोगमुवा- | कल्पद्रुम कलिका गएणं आरोग्गा आरोग्गं दारयं पयाया ॥ १५२ ॥ वृत्तियुक्तं. अर्थः-तस्मिन् काले तस्मिन् समये पावोऽहन पुरुषादानीयः यो हेमन्तस्य शीतकालस्य द्वितीयो मासस्त-IN व्याख्या. तीयः पक्षस्तस्मिन् पोषकृष्णदशमीदिने नवसु मासेषु तथोपरिसा सप्तदिवसेषु व्यतीतेषु सत्सु पूर्वरात्रापररात्रकालसमये अर्थान्मध्यरात्रे विशाखानक्षत्रेण चन्द्रसंयोगे प्राप्ते सति अस्मिन् समये पूर्वोक्तः श्रीपार्श्वनाथो गर्भवेन उत्पन्नः आरोग्यः, तन्माता वामादेवी अपि आरोग्यवती आरोग्यं दारकं पुत्रं प्रसूता । यस्यां रात्री वामादेव्या श्रीभगवान् पार्श्वः प्रसूतः तस्यां रात्रौ बहूनां देवानां तथा देवीनां आगमनेन मनुष्यलोकात् पुनरूद्धंगमनेन च अन्धकारवत्यां अपि महान् उद्द्योत आसीत् ॥ जं रयणिं च णं पासे० जाए, तं रयणिं च णं बहुहिं देवेहिं देवीहिं य जाव-उप्पिंजलगभूया ॥१५७॥ कहकहगभूया यावि हुत्था ॥ १५३ ॥ सेसं तहेव, नवरं जम्मणं पासाभिलावेणं भाणिअवं, जाव तं होउ णं कुमारे पासे नामेणं ॥ १५४ ॥ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy