________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रका
॥१५७॥
INESS
माणं राइंदिआणं विइकंताणं पुवरत्तावरत्तकालसमयंसि विसाहाहिं नक्खत्तेणं जोगमुवा- | कल्पद्रुम
कलिका गएणं आरोग्गा आरोग्गं दारयं पयाया ॥ १५२ ॥
वृत्तियुक्तं. अर्थः-तस्मिन् काले तस्मिन् समये पावोऽहन पुरुषादानीयः यो हेमन्तस्य शीतकालस्य द्वितीयो मासस्त-IN
व्याख्या. तीयः पक्षस्तस्मिन् पोषकृष्णदशमीदिने नवसु मासेषु तथोपरिसा सप्तदिवसेषु व्यतीतेषु सत्सु पूर्वरात्रापररात्रकालसमये अर्थान्मध्यरात्रे विशाखानक्षत्रेण चन्द्रसंयोगे प्राप्ते सति अस्मिन् समये पूर्वोक्तः श्रीपार्श्वनाथो गर्भवेन उत्पन्नः आरोग्यः, तन्माता वामादेवी अपि आरोग्यवती आरोग्यं दारकं पुत्रं प्रसूता । यस्यां रात्री वामादेव्या श्रीभगवान् पार्श्वः प्रसूतः तस्यां रात्रौ बहूनां देवानां तथा देवीनां आगमनेन मनुष्यलोकात् पुनरूद्धंगमनेन च अन्धकारवत्यां अपि महान् उद्द्योत आसीत् ॥ जं रयणिं च णं पासे० जाए, तं रयणिं च णं बहुहिं देवेहिं देवीहिं य जाव-उप्पिंजलगभूया
॥१५७॥ कहकहगभूया यावि हुत्था ॥ १५३ ॥ सेसं तहेव, नवरं जम्मणं पासाभिलावेणं भाणिअवं, जाव तं होउ णं कुमारे पासे नामेणं ॥ १५४ ॥
For Private and Personal Use Only