________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याः प्रत्युपायं जानन्ति, तत्र चेद्यदि कश्चिदुपद्रवो विनं स्यात्तदा तस्य विघ्नस्य निराकरणे गुरवः समर्थाः उपायज्ञाः स्युः, तेन गुर्वादीन पृष्ट्वा आहाराय गन्तव्यम् ॥ एवं पूर्वोक्तरीत्या गुर्वादीन् पृष्ट्वा विहारभूमिम्-जिनगृहम्, विचारभूमिम्-बहिभूमि साधुव्रजेत् । अन्यदपि यत्किञ्चित्प्रयोजनं कार्यं भवेत्, पुनरेकस्माद्वामादन्यं ग्रामं गन्तुं मनो भवेत्तदा सर्वत्र गुरवः प्रष्टव्याः॥ वासावासं पजोसविए भिक्खू इच्छिज्जा अण्णयरिं विगई आहारित्तए, नो से कप्पइ से अणापुच्छित्ता आयरियं वा, जाव-गणावच्छेययं वा जं वा पुरओ कट्ठ विहरइ, कप्पइ से आपुच्छित्ता आयरियं, जाव-आहारित्तए-'इच्छामि णं भंते! तुब्भेहिं अब्भणुण्णाए समाणे अन्नयरिं विगई आहारित्तए तं एवइयं वा, एवइखुत्तो वा, ते य से वियरिजा, एवं से कप्पड अण्णयरिं विगई आहारित्तए, ते य से नो वियरिजा, एवं से नो कप्पइ अण्णयरिं विगई आहारित्तए, से किमाहु भंते ! ? आयरिया पञ्चवायं जाणंति ॥ ४८॥ वासावासं पज्जोसविए भिक्खू इच्छिज्जा अण्णयरिं ते इच्छियं आउहित्तए, तं चेव सवं भाणियत्वं ॥४९॥
For Private and Personal Use Only