________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
कल्पसूत्र
॥२७॥
वासावासं पज्जोसविए भिक्खू इच्छिज्जा अण्णयरं ओरालं, कल्लाणं, सिवं, धण्णं, मंगलं, सस्सि
कल्पद्रुम रीयं महाणुभावं तवोकम्मं उवसंपज्जित्ता णं विहरित्तए, तं चेवं सवं भाणियत्वं ॥५०॥ वासा- कलिका
| वृत्तियुक्फ. वासं पजोसविए भिक्खू इच्छिज्जा अपच्छिममरणंतियसंलेहणा-जूसणाजुसिए भत्त-पाण
व्याख्या पडियाइक्खिए पाओवगए कालं अणवकंखमाणे विहरित्तए वा, निक्खमित्तए वा, पविसित्तए वा, असणं वा १, पाणं वा २, खाइमं वा ३, साइमं वा ४ आहारित्तए वा; उच्चारं वा, पासवणं वा परिठ्ठावित्तए, सज्झायं वा करित्तए, धम्मजागरियं वा जागरित्तए। नो से कप्पइ अणापुच्छित्ता, तं चेव सवं ॥ ५१ ॥ अर्थः-वर्षाकाले स्थितो यः साधुः स अन्यतरः किश्चिद्विकृतिमाहर्तुम् , आनेतुम् , भोक्तुं च इच्छेत्तदा आचार्यादीन् अपृष्ट्वा गृहीतुं न कल्पते । तदा साधुना आचार्यादयः एवं प्रष्टव्या:-हे स्वामिन् ! यदा यूयम् आज्ञां दद्युस्तदाऽहम् अन्यतरां घृत-दुग्धादिकां विकृतिमाहरामि, इत्युक्ते सति यद्याचार्यादयस्तस्मै साधवे
Kalam२७॥ आज्ञा दद्युस्तदा तस्य साधोर्विकृतिमाहत्तुं कल्पते, यद्याज्ञां न दद्युस्तर्हि न कल्पते । तदा कश्चित् पृच्छति
For Private and Personal Use Only