SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir कल्पसूत्रं ॥२७॥ पुनवीर्यविषये प्रवर्तकस्तं प्रवर्तकाकराणां शिष्यस्वमवेषणां करोति, वजानाति स गणा इदं सूत्रं शृणु, उद्देशसमुद्देशादिउपधानविधिं कुरु, दर्शनविषये दर्शनस्य प्रभावका, स्याद्वादरत्नाकर-संमतित- कल्पद्रुम कादीनामभ्यासं कारयति, चारित्रविषये प्रायश्चित्तं ग्राहयति, योगं वाहयति । भो मुनयः ! अनेषणां मा कुरु- कलिका ध्वम् , एषणाशुद्धमाहारं गृह्णीध्वम् । पुनस्तपोविषये प्रवर्त्तयति-हे मुनयः! तपः कुरुध्वम् इत्यादि शिक्षां ददा- वृत्तियुक्तं. |ति । पुनर्वीर्यविषये प्रवर्त्तयति-भो मुनयः वैयावृत्त्यं कुरुध्वम् इत्यादि । ज्ञान-दर्शन-चारित्र-तपो-वीर्यादिषु व्याख्या. प्रवर्तयति साधून स प्रवर्तकस्तं प्रवर्तकम् । गणिं वा गणिः स उच्यते-यस्मादाऽऽचार्यादयः सूत्रा-ऽर्थयोरभ्यासं कुर्वन्ति तं गणिं प्रति । गणधरं वा यातीर्थङ्कराणां शिष्यस्तम् । गणावच्छेदकम् वा स गणावच्छेदक उच्यते-यः साधून साथै गृहीत्वा बहिः क्षेत्रेषु विहरति, गच्छार्थ क्षेत्रगवेषणां करोति, उपधिं मार्गयित्वा आनीय साधुभ्यो । ददाति, गच्छस्थसाधूनां चिन्तां करोति, सूत्रा-ऽर्थानामुत्सर्गा-ऽपवादविधि जानाति स गणावच्छेदकस्तं प्रति । अथवा 'जं वा पुरओ काउं' यं पुरतः कृत्वा-साधवो यं गीतार्थमग्रे कृत्वा विहारं कुर्वन्ति, तमनापृच्छय विहर-1 णाय न विचरेत्-न गच्छेत् , अयमर्थः-वृद्धं साधुमनापृच्छय साधोगमनं न कल्पते इत्यर्थः। आहारादिगमनस-1 मये किं पृच्छेद् इत्याह-हे पूज्य ! इच्छामि-अभिलषामि भवतां चेदाऽऽज्ञा भवेत्तदा गाथापतिगृहेऽहं भक्त ॥२७॥ पानीया) निर्यातुम् , यातुं वाञ्छामि । एवमुक्ते सति चेदाचार्यादय आज्ञां ददीरन तदा साधोभक्त-पानीयार्थ गमनं कल्पते, अन्यथा न कल्पते । कश्चित् पृच्छति-कथमनापृच्छय साधोगमनं न कल्पते ? तत्रोत्तरम्-आचा For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy