________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वा, जाव-जं वा पुरओ काउं विहरइ-'इच्छामि गं भंते ! तुब्भेहिं अन्भणुण्णाए समाणे गाहावइकुलं भत्ताए वा, पाणाए वा निक्खमित्तए वा, पविसित्तए वा; ते य से वियरिज्जाएवं से कप्पइ गाहावइकुलं भत्ताए वा, पाणाए वा, जाव-पविसित्तए, ते य से नो वियरिजा, एवं से नो कप्पइ गाहावइकुलं भत्ताए वा, पाणाए वा निक्खमित्तए वा, पविसित्तए वा। से किमाहु भंते ! ? आयरिया पञ्चवायं जाणंति ॥ ४६ ॥ एवं विहारभूमि वा, वियारभूमि वा अन्नं वा जं किंचि पओअणं, एवं गामाणुगामं दूइज्जित्तए ॥ १७ ॥ अर्थः-वर्षाकाले स्थितः यः साधुर्यदा गृहस्थस्य गृहे भक्त-पानीयार्थ निर्गन्तुम्, प्रवेष्टुं वा इच्छेत् तदा आचार्यादिकम्-आचार्य द्वादशाड्याः सूत्रा-ऽर्थयोः पाठकम् । अथवा दिग्बन्धनकर्तारम् , दीक्षादायकम् , गच्छपतिर्दिगाचार्य वा । उपाध्यायं वा सिद्धान्तसूत्रपाठकम् । स्थविरं वा ज्ञानादिविषये सीदन्तं साधुंयःस्थिरीकरोति स स्थविरस्तं स्थविरम् । ज्ञानादिविषयेऽभ्यासं कुर्वन्तं साधुं यः प्रशंसते वा स स्थविरस्तं स्थविरम् । प्रवर्तकं वा यो गच्छं ज्ञानादौ प्रवर्तयति स प्रवर्तकः, तत्र ज्ञाने एवं प्रेरयति-हे साधो ! त्वमिदं सूत्रं पठ,
कस.४६
For Private and Personal Use Only