________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं ॥१९३॥
यीशु इत्यादि ॥ अतोकस्पासिद्धान्तस्य वाचन विकल्पः, तर
अथ सप्तमं व्याख्यानम् ॥
कलिका
वृत्तियुक्तं. नमः श्रीवर्द्धमानाय श्रीमते च सुधर्मणे । सर्वानुयोगवृद्धेभ्यो वाण्यै सर्वविदे तथा ॥१॥
व्याख्या. 'वंदामि भद्दवाई' इत्यादि ॥ अहंतो भगवतः श्रीमन्महावीरस्य शासने अतुलमङ्गलमालाप्रकाशने श्रीपर्यषणापर्वराजाधिराजस्य समागमने श्रीकल्पसिद्धान्तस्य वाचनाः भण्यन्ते ॥
तत्र अधिकारत्रयं वर्तते, प्रथमं जिनचरित्रम् , तदनन्तरं स्थविरकल्पः, तदनन्तरं साधुसामाचारीकल्पः। तत्र श्रीजिनचरित्राधिकारे पश्चानुपूा श्रीभगवतो महावीरदेवस्य षट् कल्याणकानि यथाक्रमं वर्णितानि । ततः पश्चात् श्रीपार्श्वनाथस्य तथा श्रीनेमिनाथस्य पश्च २ कल्याणकानि कथितानि, पुनश्चतुर्विंशतितीर्थकराणाम् अन्तरकालश्च कथितः । अथ श्रीप्रथमतीर्थकरस्य ऋषभदेवस्य पञ्च कल्याणकानि निरूप्यन्ते-तत्रादौ ऋषभदेवस्य । त्रयोदश भवा वर्ण्यन्ते, सम्यक्त्वप्राप्तेरनन्तरं यावन्तो भवाः कृतास्तावताम् एव सङ्ख्या भवति । अपरेषां। भवानां सङ्ख्या काऽपि नास्ति ॥
॥१९॥ धण १ मिहुण २ सुर ३ महब्बल ४ ललियंग य ५ वयरजंघ ६ मिहुणो य ७। सोहम्म ८ बिजु ९ अचुय १० चक्की ११ सबट्ट १२ उसमो य १३ ॥१॥
For Private and Personal Use Only