________________
Acharya Shri Kailassagarsur Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
बिआए रायहंसीसरिसीए गईए जेणेव सए भवणे तेणेव उवागच्छइ, उवागच्छित्ता सयं भवणं अणुपविट्ठा ॥ ८७॥ ततः सिद्धार्थः क्षत्रियो राजा वमलक्षणपाठकान् विसर्य, सिंहासना उत्तिष्ठति, उत्थाय च यत्र त्रिशला क्षत्रियाणी प्रतिच्छदान्तरे स्थिताऽस्ति तत्रागच्छति, आगत्य त्रिशलाक्षत्रियाणां प्रति इति वदति-हे देवाऽनुप्रिये! त्वया प्रधानाः स्वमा दृष्टाः। एतेषां खमानां प्रभावात् तव चक्रवर्ती, तीर्थकरो वा पुत्रो भविष्यति। यत् वनलक्षणपाठकैरुक्तं तत् त्वया श्रुतम् इति पृष्ट्वा पुनरपि प्रीतिवशात् तेषां खानलक्षणपाठकनां सर्वं वाक्यं राज्ञा त्रिशलायै श्रावितम् , तदा सा त्रिशलाऽपि एतद् वाक्यं श्रुत्वा हर्षिता, संतुष्टा हर्षेण प्रफुल्लितहृदया सती उभी हस्तौ संयोज्य, मस्तके आवर्त कृत्वा उवाच-हे खामिन्! एवं एव यद्भवद्भिरुक्तं तत्तथैव, अत्राऽर्थे संदेहो नास्ति इति कृत्वा यावत्-त्रिशला क्षत्रियाणी सिद्धार्थेन राज्ञा उत्थातुमनस्का ज्ञाता तदा सिद्धार्थेन विसर्जिता सती नानाविधैर्मणि-रत्न-स्वर्णैर्घटितात् सिंहासनाद् उत्थाय यादृश्या गत्या स्वकीये आवासे समागच्छति
सा गतिरुच्यते-कीदृश्या गत्या त्रिशला गृहम् आगता ? अत्वरितया उत्सुकत्वेन रहितया, अचपलया कायN चापल्येन रहितया, असंभ्रान्तया अस्खलितया, अविलम्बतया मार्गे गच्छन्ती विलम्बादिकम् अगृह्णती तस्माद्
For Private and Personal Use Only