________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं
॥ ८८ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अविलम्बतया राजहंसीसदृशगत्या चलन्ती, यत्र आत्मीयं भवनं तत्राऽऽयाति, आगत्य सुखेन तिष्ठति । जप्पभि चणं समणे भगवं महावीरे तंसि रायकुलंसि साहरिए तप्पभिनं च णं बहवे वेसमणकुंडधारिणो तिरियजंभगा देवा सक्कत्रयणेणं से जाई इमाई पुरापोराणाई महानिहाणाइं भवति, तं जहा - पहीणसामिआईं, पहीणसेउआईं, पहीणगुत्तागाराई, उच्छिन्नसामिआई, उच्छिन्नसेउआई, उच्छिन्नगुत्तागाराई, गामा-गर - नगर - खेड - कब्बड - मडंब - दोणमुह-पट्टणा - सम-संवाह- सन्निवेसेसु सिंघाडएसु वा, तिएसु वा, चउक्केसु वा, चच्चरेसु वा, चउम्मुहेसु वा, महापसु वा, गामट्ठाणेसु वा, नगरट्ठाणेसु वा, गामणिद्धमणेसु वा, नगरनिद्धमणेसुवा, आवणेसुवा, देवकुले वा, सभासु वा, पवासु वा, आरामेसु वा, उज्जाणेसु वा, वणेसु वा, वणसंडे वा; सुसा-सुन्नागार - गिरिकंदर - संति सेलोवट्टा - भवण-गिहेसु वा, सन्निक्खित्ताई चिति ताई सिद्धत्थरायभवणंसि साहरंति ॥ ८८ ॥
For Private and Personal Use Only
कल्पद्रुम | कलिका वृत्तियुक्तं. व्याख्या.
४
!! ८८ ॥