SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्रं ॥ ८८ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अविलम्बतया राजहंसीसदृशगत्या चलन्ती, यत्र आत्मीयं भवनं तत्राऽऽयाति, आगत्य सुखेन तिष्ठति । जप्पभि चणं समणे भगवं महावीरे तंसि रायकुलंसि साहरिए तप्पभिनं च णं बहवे वेसमणकुंडधारिणो तिरियजंभगा देवा सक्कत्रयणेणं से जाई इमाई पुरापोराणाई महानिहाणाइं भवति, तं जहा - पहीणसामिआईं, पहीणसेउआईं, पहीणगुत्तागाराई, उच्छिन्नसामिआई, उच्छिन्नसेउआई, उच्छिन्नगुत्तागाराई, गामा-गर - नगर - खेड - कब्बड - मडंब - दोणमुह-पट्टणा - सम-संवाह- सन्निवेसेसु सिंघाडएसु वा, तिएसु वा, चउक्केसु वा, चच्चरेसु वा, चउम्मुहेसु वा, महापसु वा, गामट्ठाणेसु वा, नगरट्ठाणेसु वा, गामणिद्धमणेसु वा, नगरनिद्धमणेसुवा, आवणेसुवा, देवकुले वा, सभासु वा, पवासु वा, आरामेसु वा, उज्जाणेसु वा, वणेसु वा, वणसंडे वा; सुसा-सुन्नागार - गिरिकंदर - संति सेलोवट्टा - भवण-गिहेसु वा, सन्निक्खित्ताई चिति ताई सिद्धत्थरायभवणंसि साहरंति ॥ ८८ ॥ For Private and Personal Use Only कल्पद्रुम | कलिका वृत्तियुक्तं. व्याख्या. ४ !! ८८ ॥
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy