________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यस्मिन् दिने भगवान् श्रीमहावीरः त्रिशलायाः कुक्षौ हरिणेगमेषिणा संचारितः तद्दिनादू बहवो बेसमणकुण्डधारिणो धनदाऽऽज्ञाकारिणस्तिर्यगजृम्भकाः, सुराः शक्रस्य वचनेन एतेषु स्थानेषु यानि पूर्व पुरातनानि निधानानि तिष्ठन्ति तानि सर्वाणि सिद्धार्थस्य राज्ञो गृहे समाहरन्ति आनयन्ति । तानि केषु स्थानेषु कीदृशानि निधानानि सन्ति, तानि उच्यन्ते - यानि कानि पूर्वं धरित्र्यां क्षिप्तानि, बहुकालीनानि तेन पुरातनानि संजातानि येषां निधानानां स्वामिनः प्रकर्षेण हीनाः संजाताः सन्ति, क्षयं गताः सन्ति इत्यर्थः । पुनस्तानि निधानानि कीदृशानि सन्ति यैः पुरुषैर्निधानानि क्षिप्तानि तेषां पुरुषाणां गोत्राणि, तथा गृहाणि अपि प्रकर्षेण हीनानि संजातानि । पुनर्येषां निधानानां सिञ्चकाः प्रतिवर्ष शुद्धिकर्तारः, प्रतिवर्षं नवीनद्रव्यसिञ्चकाः हीनाः - पतिताः सन्ति। पुनर्येषां निधानानां स्वामिनः, सेवकाच उच्छिन्नाः-छेदं प्राप्ताः, निःसन्तानत्वं गताः, तेषां गोत्रीय - गृहाण्यपि उच्छिन्नानि छेदं प्राप्तानि तेषां स्थानानि दर्शयन्ति - ग्रामेषु कण्टकवाटिकायुक्तेषु, आकरेषु - लोह - ताम्राद्युत्पत्तिस्थानेषु नगरेषु प्रतोली- वप्रादिवेष्टितेषु, खेटेषु धूलीकोयुतेषु, कर्बटेषु कुनगरेषु, मडम्बेषु येषां चतुर्षु दिक्षु अर्घाऽर्घयोजनं ग्रामाः सन्ति ते मडम्बा उच्यन्ते तेषु यानि निधानानि स्थितानि आसन् । तथा द्रोणमुखेषु जल-स्थलमार्गेषु, तथा पत्तनेषु उत्कृष्टवस्तूनाम् उत्पत्तिस्थानेषु । तथा आश्रमेषु तापसानां निवासस्थानेषु, तथा संवाहेषु समभूमिषु क्षेत्राणां मध्ये समतलपृथ्वीषु, सन्निवेशेषु यत्राऽऽगत्य सार्थ उत्तरति तत्र भूमिषु । तथा शृङ्गाटकस्य आकारेण यत्र मार्गत्रयं मिलति
For Private and Personal Use Only